arrow
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्=[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- बाणः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् =
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – बाण, शर, वाण के आकार का चिन्ह, तीर
- मलयलम् – അമ്പ്, അസ്ത്രം, ശരം, സൂചിനാമ്പ്, അന്പ്,
आधारः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8