auspicious
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- शुभः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
विवाहकार्यक्रमः शूभःकालः प्रारम्भितॆन निर्विग्नम् भवति।
अन्यभाषासु[सम्पाद्यताम्]
- तमिळ् –சாதகமான, நல்ல, மங்களமான, நல்வினை தரக்கூடிய
- तेलुगु – శుభమైన , మంగళమైన , శ్రేయస్కరమైన , అనుకూలమైన, శుభం, మంగళప్రద, మంచిశుభప్రదమైన
- आङ्ग्ल – favourable, good, helpful, beneficial, blessed
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8