available
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- उपलभ्यः
व्याकरणांशः[सम्पाद्यताम्]
विसेषणम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
अन्यभाषासु[सम्पाद्यताम्]
- कन्नड –ದೊರೆಯುವ, ಲಭ್ಯ , ಸಿಕ್ಕುವಮ್ಥ , ದೊರಕುವ , ಪ್ರಾಪ್ಯ , ಉಪಯೋಗವಾಗುವ
- तेलुगु – ఉపయోగించతగ్, లభ్యం, దొరికే, ప్రాప్య, లభ్యంఅయ్యే .
- मलयालम् – സുലഭമായ, എത്താവുന്ന, ലഭ്യമായ, ഉപയോഗിക്കാവുന്ന,
- आङ्ग्ल – ready for use, obtainable, vacant, not filled up, usable
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8