belly
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- उदरम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- 'उदरनिमित्तं बहुकृतवॆषम्' इति उक्तिं कॊ न जानाति ।
- विनायकः, लम्बॊदरः इति नाम्ना प्रसिद्धः अस्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – तोंद, उदर, पेट
- कन्नड –ಉದರ, ಜಠರ, ಬಟ್ಟಿ
- तमिळ् –தொந்தி, வயிறு, உதரம்
- तेलुगु – కడుపు,
- मलयालम् – വയര്, ഉദരം
- आङ्ग्ल – paunch, abdomen, stomach
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8