big
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [ Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- फलॆषु पनसफलस्य आकारं बृहत् अस्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – बड़ा, उत्तेजित, महत्वपूर्ण, उदार
- कन्नड –ಊರ್ಜಿತ, ಗುರು, ತೋರ, ದಪ್ಪ, ದೊಡ್ಡ, ಹಿರಿಯ
- तमिळ् –பெரிய , பருத்த, பேரளவாள, பாரித்த
- तेलुगु – పెద్ద, పెద్ద, లావైన
- मलयालम् – വലുത്, വലിയ
- आङ्ग्ल – large, great, heavy
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8