boatman
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- नाविकः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- सः नाविकः कौसल्यॆन नौकां चालयित्वा जनान् प्रवाहात् अरक्षत् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – केवट, नाविक, मांझी, नाव वाला, मांझी
- कन्नड –ಅಮ್ಬಿಗ, ನಾವಿಕ
- तमिळ् –தோணிக்காரன், ஓடக்காரன்
- तेलुगु – పడవవాడు, నావికుడు
- मलयालम् – വഞ്ചിക്കാരന്, കടത്തുകാരന്, വള്ളക്കാരന്
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8