bottom
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- तलम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ], पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- तडागस्य जलं स्वच्छम् अस्ति चॆत् तस्य तलमापि द्रष्टुं शक्नुमः ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – तल, आसन, फाल, मूल, तल
- कन्नड –ಅಡಿ, ತಳಗಡೆ, ಬುಡ, ತಳ, ಕೆಳ ಭಾಗ
- तमिळ् –அடித்தளம், அடிப்புறம், அஸ்திவாரம்
- तेलुगु – క్రింది భాగం, అడుగు, కింది, ఆధారము, తలం
- मलयालम् – താഴെ, അടിത്തട്ട്, ആഴം, അഗാധതലം
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8