breath
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- श्वासः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- मार्गॆ गतासुः अश्वासी नरं दृष्ट्वा धीरॊऽपि सः नरॆद्रसूनुः गौतमः सद्यः विषसाद ।
- यदा श्वासः स्थगितः भवति तदा मनुष्यस्य मृत्युः भवति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – झोंका, क्षण, महक, श्वसन, साँस, विराम
- कन्नड –ಉಸಿರು, ಶ್ವಾಸ, ಉಸಿರಾಟ, ಜೀವ, ಪ್ರಾಣ, ಮಮ್ದಾನಿಲ
- तमिळ् –மூச்சு, சுவாசம், உயிர்
- तेलुगु – ఊపిరి, శ్వాసము, దమ్ము
- मलयालम् – ശ്വാസം, ഇളംകാറ്റ്, ഉച്ഛ്വാസവായു, ജീവന്, നിമിഷം
- आङ्ग्ल – the air that is inhaled and exhaled in respiration
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8