breed
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- जातिः
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- नगरवासिनः तॆषां पालितानां शुनकानां जातिविषयॆ अतिश्रद्धां दर्शयन्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – वंश, कुल, नस्ल, झोल
- कन्नड –ತಳಿ, ಸಾಕು, ಹೆರು, ಸಲಹು, ಜಾತಿ, ವಂಶ, ಪೀಳಿಗೆ
- तमिळ् –இனம், குடும்பம், மரபுவகை
- तेलुगु – జాతి, కులము, గుడ్లు పొదుగుట, తలపోసుకొనుట, చింతించు, ఆలోచించుట, వర్ణసంకరం, అచ్చమైన
- मलयालम् – വംശം, ജാതി, ഗണം, വര്ഗ്ഗം, തരം, ഇനം, മാതിരി
- आङ्ग्ल – community, race, sect, genus, type, kind
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8