कुल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल ज बन्धौ । संहतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-क्वचित् सकं सेट् । ज्वलादिः ।) ज कोलः कुलः । कोलति कुलीनः सर्व्वेषां बन्धुः स्यादित्यर्थः । संहती राशीकरणमिति चतुर्भुजः ॥ केचित्तु संहतिस्थाने संख्यानं पठित्वा कोलति कुलालः गणयति इत्यर्थः इत्याहुः । संस्त्यानं पठित्वा संस्त्यानं उपचयः । इति रामः ॥ अन्ये तु बन्धुषु ज्ञातिषु वर्त्तमानोऽयं अन्यत्रास्य न प्रयोगः । गडि गण्डे इतिवदित्याहुः । इति दुर्गादासः ॥

कुलम्, क्ली, (कुल् + “इगुपधेति” । ३ । १ । १३५ । कः ।) वंशः । (यथा, रघौ । १६ । ८६ । “इत्यूचिवानुपहृताभरणः क्षितीशं श्लाघ्यो भवान् स्वजन इत्यनुभाषितारम् । संयोजयां विधिवदास समेतबन्धुः कन्यामयेन कुमुदः कुलभूषणेन” ॥ तस्य लक्षणं यथा, शिष्टोक्तौ । “आचारो विनयो विद्या प्रतिष्ठा तीर्थदर्शनम् । निष्ठा वृत्तिस्तपो दानं नवधा कुललक्षणम्” ॥) तन्नाशकारणं यथा । “गोभिश्च दैवतैर्विप्रकृष्या राजोपसेवया । कुलान्यकुलतां यान्ति यानि हीनानि वृत्ततः ॥ कुविवाहः क्रियालोपैर्वेदानध्ययनेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण वै ॥ अनृतात् पारदार्य्याच्च तथाऽभक्षस्य भक्षणात् । अश्रौतधर्म्माचरणात् क्षिप्रं नश्यति वै कुलम् ॥ अश्रोत्रिये वै वेदानां वृषलेषु तथैव च । विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम्” ॥ इति कूर्म्मपुराणे उपरिभागे १५ अध्यायः ॥ सजातीयगणः । इत्यमरः । २ । ७ । १ ॥ (कुं भूमिं लाति गृह्णाति । ला + कः ।) जनपदः । गृहम् । (कौ भूमौ जीयते । अन्येभ्योपीति डः ।) शरीरम् । इति मेदिनी ॥ अग्रम् । इति महाभारतम् ॥ (मध्यम-हलद्वयेन यावती भूमिः कृष्यते तावतो भूमिः । यथा, मनुः । ७ । १११ । “दशी कुलन्तु भुञ्जीत विंशी पञ्चकुलानि च” ॥)

कुलः, पुं, (कुल् + कः ।) कुलिकः । शिल्पिकुल- प्रधानः । इत्यमरटीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल नपुं।

सजातीयसमूहः

समानार्थक:कुल

2।5।41।2।1

वृन्दभेदाः समैर्वर्गः सङ्घसार्थौ तु जन्तुभिः। सजातीयैः कुलं यूथं तिरश्चां पुन्नपुंसकम्.।

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

कुल नपुं।

वंशः

समानार्थक:सन्तति,गोत्र,जनन,कुल,अभिजन,अन्वय,वंश,अन्ववाय,सन्तान,अनूक,निधन

2।7।1।1।4

सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ। वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः॥

 : सगोत्रः, ब्राह्मणादिवर्णचतुष्टयवाचकः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

कुल नपुं।

बलभद्रः

समानार्थक:बलभद्र,प्रलम्बघ्न,बलदेव,अच्युताग्रज,रेवतीरमण,राम,कामपाल,हलायुध,नीलाम्बर,रौहिणेय,तालाङ्क,मुसलिन्,हलिन्,सङ्कर्षण,सीरपाणि,कालिन्दीभेदन,बल,कुल

3।3।206।2।1

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः। कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥ स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः। हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्.। तूलिश्चित्रोपकरणशलाकातूलशय्ययोः। तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि॥ दवदावौ वनारण्यवह्नी जन्महरौ भवौ।

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

कुल नपुं।

गृहम्

समानार्थक:गृह,गेह,उदवसित,वेश्मन्,सद्मन्,निकेतन,निशान्त,वस्त्य,सदन,भवन,आगार,मन्दिर,गृह,निकाय्य,निलय,आलय,शरण,धामन्,क्षय,धिष्ण्य,पुर,कुल,ओकस्

3।3।206।2।1

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः। कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥ स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः। हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्.। तूलिश्चित्रोपकरणशलाकातूलशय्ययोः। तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि॥ दवदावौ वनारण्यवह्नी जन्महरौ भवौ।

अवयव : यष्टिकाकण्टकादिरचितवेष्टनम्,कण्टकादिवेष्टनम्,भित्तिः,अस्थ्यादिमयभित्तिः,सभागृहम्,गृहमध्यभागः,प्रसवस्थानम्,जालकम्,मण्डपः,त्रीणिद्वाराद्बहिर्वर्तमानः_प्रकोष्टकः,देहली,प्राङ्गणम्,द्वारस्तम्भाधःस्थितकाष्ठम्,द्वारस्तम्भोपरिस्थितदारुः,गुप्तद्वारम्,पार्श्वद्वारम्,गृहाच्छादनपटलप्रान्तभागः,छादनम्,छादनार्थवक्रदारुः,गृहप्रान्तस्थपक्षिस्थानम्,द्वारम्,प्राङ्गणस्थोपवेशस्थानम्,द्वारबाह्यभागम्,कवाटम्,कवाटबन्धनकाष्ठम्,सौधाद्यारोहणमार्गः,काष्टादिकृतावरोहणमार्गः,गृहसम्मार्जनी,गृहनिर्गमनप्रवेशमार्गः,शिरोनिधानम्,शय्या,पर्यङ्कः,आसनम्,सम्पुटः,केशमार्जनी,दर्पणः,व्यजनम्,अन्तर्गृहम्

 : इन्द्रगृहम्, वेश्यानिवासः, क्रय्यवस्तुशाला, सभागृहम्, अन्योन्याभिमुखशालाचतुष्कम्, मुनीनां_गृहम्, अश्वालयः, स्वर्णकारादीनाम्_शाला, जलशाला, शिष्याणां_निलयः, मद्यसन्धानगृहम्, प्रसवस्थानम्, चन्द्रशाला, धनवतां_वासस्थानम्, देवानां_राज्ञां_च_गृहम्, राजगृहम्, राजगृहसामान्यम्, ईश्वरगृहविशेषः, राज्ञां_स्त्रीगृहम्, हर्म्याद्युपरिगृहम्, वस्त्रगेहम्, गजबन्धनशाला, बन्दिशाला, बन्धनगृहम्, मद्यगृहम्, अन्तर्गृहम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल¦ बन्धे संहतौ च भ्वा॰ पर॰ अक॰ सेट्। कोलति अको-लीत् चकोल। कुलम्। वंशेएवास्य प्रयोग इति वदन्दुर्गादासः आकुलः सङ्गुलैत्यादिप्रयोगमपश्यन् परास्तः। आ + व्यग्रतायाम् चञ्चलतायाम्। आकोलति
“किमे-तदित्याकुलमीक्षितं जनेः” माषः
“उदपतद्दिवमाकुललोचनैः” भट्टिः। सम् + सङ्कीर्ण्णतायाम् सङ्कुल युद्धम् भा॰ द्रो॰ प॰।
“अलि-कुलसंकुलकुसुमनिराकुलेत्यादि” जयदेवः।
“शङ्खकुला-कुलेन” माघः।

कुल¦ न॰ कुल--क, कुङ् शब्दे कर्म्मणि बा॰ लक्, कुंभूमिंलाति ला--क, कौ भूमौ लीयते
“अन्येभ्योऽपि” पा॰ ड॰यथायथम् व्युत्पत्तिः।

१ जनपदे देशे। मध्यमहलद्वयेनयावती भूमिः कृष्यते तावत्यां

२ भूमौ
“दशी कुलन्तुभुञ्जीत” मनुः।
“अष्टागवं धर्म्महलं षड्गवं जीवि-तार्थिनाम्। चतुर्गवं गृहस्थानां द्विगवं ब्रह्मघातिनाम्” हारीतस्मरणात्
“षड्गवं मध्यमं हलमिति तथाविष-[Page2127-b+ 38] हलद्वयेन यावती भूमिः कृष्यते तावद्भूमिः कुल-मित्युच्यते कुल्लू॰।

३ गोत्रे

४ वंशे।

५ सजातिगणे विप्र-कुलम् पक्षिकुलम्। स्वगकुलाय कुलायनिलायिताम् माघःतत्र सत्कुलधर्म्माश्च
“आचारो विनयो विद्या प्रतिष्ठा-तीर्थदर्शनम्। निष्ठा वृत्तिस्तपोदानं नवधा कुललक्षणम्”। अभियुक्तोक्ताः तस्य नाशकधर्म्माश्च कूर्म्म पु॰

१५ अ॰ उक्ता यथा
“गोभिश्च घोटकैर्विप्र! कृष्या राजोपसेवया। कुलान्य-कुलतां यान्ति यानि हीनानि वृत्ततः। कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च। कुलान्यकुलवां यान्ति ब्राह्मणातिक्रमेण वै। अनृतात् पारदार्य्याच्च तथाऽभक्ष्यस्य भक्ष-णात्। अश्रौतधर्म्माचरणात् क्षिप्रं नश्यति वै कुलम्। अश्रोत्रियेषु वेदानां वृषलेषु तथैव च। विहिताचार-हीनेषु क्षिप्रं नश्यति वै कुलम्”। ( मनुना तु कुलनासवृद्ध्योः कारणमुक्तं यथा
“शोचन्ति जामयो यत्र विनश्यत्याशु तत् कुलम्। नशोचन्ति तु यत्रैता वर्द्धते तद्धि सर्वदा। जामयो यानिगेहानि शपन्त्यपतिपूजिताः। तानि कृत्याहतानीवविनश्यन्ति समन्ततः। तस्मादेताः सदा पूज्या भूषणा-च्छादनाशनैः। भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च। सन्तुष्टो भार्य्यया भर्त्ता भर्त्रा भार्य्या तथैव च। यस्मि-न्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम्। यदि हिस्त्री न रोचेत पुमांसं न प्रमोदयेत्। अप्रमोदात् पुनःपुंसः प्रजन न प्रवर्त्तते। स्त्रियान्तु रोचमानायां सर्वंतद्रोचते कुलम्। तस्यान्त्वरोचमानायां सर्व्वमेव नरोचते। कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च। कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च। शिल्पेनव्यवहारेण शूद्रापत्यैश्च केबलैः। गोभिरश्वैश्च यानैश्चकृष्या राजोपसेवया। अयाज्ययाजनैश्चैव नास्तिक्येनच कर्म्मणाम्। कुलान्याशु विनश्यन्ति यानि हीनानिमन्त्रतः। मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि। कुलसङ्ख्याञ्च गच्छन्ति कर्षन्ति च महद् यशः”। कुलरक्षार्थंविवाह विषये त्याज्यकुलानि मनुनोक्तानि यथा
“महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः। स्त्रीसम्ब-न्धे दशैतानि कुलानि परिवर्ज्जयेत्। हीन क्रियं निष्पु-रुषं निश्छन्दोरोमशार्शसम्। क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च”।

६ गृहे

७ देहे च

८ श्रेष्ठे त्रि॰ मेदि॰।
“जीवप्रकृतितत्त्वञ्च दिक्कालाकाशमेव च। क्षित्यप्तेजोवायवश्च कुलमित्यभिधीयते” तन्त्रोक्तेषु

९ जीवादिषु

१० कु-[Page2128-a+ 38] लिके शिल्पिकुलप्रधाने पु॰ भरतः। कुले भवः यत् कुल्यख। कुलोन, दृकञ्। कौलेयक कुलोद्भवे त्रि॰ अश्वादि॰ चतुरर्थ्यायः। कुल्यकुलसन्निकृष्टदेशादौ त्रि॰ बलादि॰ देशे मत्प मस्यवः। कुलवत् कुलयुक्ते त्रि॰ स्त्रियां ङीप् कुलवतीतत्र सजातीयसंघे
“यस्याश्चलद्वारिधिवारिवीचिच्छटो-च्छलच्छङ्खकुलाकुलेन” माघः अलिकुलसङ्कुलेत्यादि जयदेवःपृथिव्याधारे मूलाधारे लीयते--ली + ड।

११ कुलकुण्डल्यांस्त्री उपचारात् तदुपासके तन्त्रोक्ते

१२ आचारविशेषयुक्तेकुलाचाराधिकारेणैव कुलचन्द्रिका कुलक्रमदीपिका कुल-चूडामणिकुलार्ण्णवादयवस्तन्त्रग्रन्थाः

१३ भूमिलग्ने चत्रि॰।

१४ तन्त्रोक्ते तिथिनक्षत्रवारभेदे त्रि॰ कुलतिथि-कुलनक्षत्रकुलवारशब्दे कुलाचारशब्दे च विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल¦ r. 1st cl. (कोलति)
1. To accumulate.
2. To be of kin, to act as of kin.
3. To flow homogeneously.
4. To count. With आङ् prefixed, to be attentive; with वि to be bewildered, flurried or distressed.

कुल¦ n. (-लं)
1. Family, race, tribe or caste.
2. A herd, a flock, &c. of ani- mals of the same species.
3. An inhabited country.
4. A house, an abode.
5. The body.
6. The front or fore part.
7. A blue stone: see कुलत्थ m. (-लः) An artist of celebrated descent. f. (-लिः or -ली) A prickly nightshade: see कण्टकारी, &c. (-ली) A wife's elder sister. E. कुल् to accumulate, क affix, or कुङ् to sound, and लक् affix, or कु the earth, and ल who takes or possesses, from ला with ड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलम् [kulam], 1 A race, family; निदानमिक्ष्वाकुकुलस्य संततेः R.3.1.

The residence of a family, a seat, house, an abode; ददर्श धीमान्स कपिः कुलानि Rām.5.5.1; वसन्नृषि- कुलेषु सः R.12.25.

A high or noble family, noble descent; कुले जन्म Pt.5.2; कुलशीलसमन्वितः Ms.7.54,62; so कुलजा, कुलकन्यका &c.

A herd, troop, flock; collection, multitude; मृगकुलं रोमन्थमभ्यस्यतु Ś.2.6; U.2.9; अलिकुलसंकुल Gīt.1; Śi.9.71; so गो˚, कृमि˚, महिषी˚ &c.

A lot, gang. band (in a bad sense).

A country.

The body.

The front or fore part.

A tribe, caste, community.

A blue stone. -लः The head of a guild or corporation. -ला See कुलतिथि. -Comp. -अकुल a.

of a mixed character or origin.

middling. ˚तिथिः m., f. the second, sixth, and the tenth lunar days of a fort-night in a month. ˚नक्षत्रम् N. of the lunar mansions आर्द्रा, मूला, अभिजित् and शतभिषा. ˚वारः Wednesday. -अङ्कुरः the scion of a family; अनेन कस्यापि कुला- ङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् Ś.7.19. -अङ्गना a respectable or high born (chaste) woman. -अङ्गारः a man who ruins his family; Pt.4. -अचलः, -अद्रिः, -पर्वतः, -शैलः a principal mountain, one of a class of seven mountains which are supposed to exist in each division of the continent; their names are: महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ -अन्वितa. born in a noble family. -अभिमानः family pride.-अभिमानिन् a. proud of birth or family descent; कुलाभिमानी कुलजां नराधिपः Ki.1.31. -आख्या family-name, surname; कुलाख्या लोके गोत्रावयवा इत्युच्यन्ते Mbh. on P.IV. 1.79. -आचारः, -कर्मन् n., -धर्मः a duty or custom peculiar to a family or caste.

आचार्यः, गुरुः a family priest or teacher.

a geneologist. -आधारकः a son. -आपीडः, -शेखरः the glory of a family; तस्मिन्कुलापीडनिभे निपीडं सम्यग्महीं शासति शासनाङ्काम् R.18. 29. -आलम्बिन् a. maintaining a family. वरमेकः कुलालम्बी यत्र विश्रूयते पिता H.

ईश्वरः the chief of a family.

N. of Śiva. (-रा) N. of Durgā. -उत्कट, a. high born. (-टः) a horse of a good breed. -उत्पन्न, उद्गत, -उद्भव a. sprung from a noble family, highborn; आमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्भवम् Ms.7.141.-उद्वहः the head or perpetuator of a family; see उद्वह.-उपदेशः a family name. -कज्जलः one who is a disgrace to his family. -कण्टकः one who is a thorn or trouble to his family. -कन्यका, -कन्या a girl of high birth; विशुद्धमुग्धः कुलकन्यकाजनः Māl.7.1; गृहे गृहे पुरुषाः कुलकन्यकाः समुद्वहन्ति Māl.7. -करः, -कर्तृ m. the founder of a family. -करणिः A hereditary clerk or officer; E.I.XV.91. -कलङ्कः one who is a disgrace to his family. -कलङ्कितः a. causing disgrace to a family; न चाप्यहं गमिष्यामि कथां कुलकलङ्किताम् Ks.22.216.

क्षयः ruin of a family.

extinction of a family; कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् Bg.1.39,4. -गरिमा m. family pride or dignity. -गिरिः, -भूभृत् m., -पर्वतः, -शैलः see कुलाचल above. -गृहम् a noble house; पर्याकुलं कुलगृहे$पि कृतं वधूनाम् Ṛs.6.21. -घ्न a. ruining a family; दोषैरेतैः कुलघ्नानाम् Bg.1.43. -ज, -जात a.

well-born, of high brith; प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः । वक्तव्यं कुलजातेन तन्नि- बोध महामते ॥ Rām.1.71.2.

ancestral, hereditary; Ki.1.31 (used in both senses). -जनः a high-born or distinguished person. -जाया a. high-born lady; कुलजाया सा जाया केवलजाया तु केवलं माया Udb. -तन्तुः one who continues or perpetuates a family. -तिथिः m., f. an important lunar day, viz: the 4th, 8th, 12th or 14th of a lunar fort-night. -तिलकः the glory of a family, one who does honour to his family. -दीपः, -दीपकः the glory of a family. -दुहितृ f. also कुलपुत्री; cf. P.VI. 3.7, Vārt.9; see कुलकन्या. -दूषण a. disgracing one's family; Mk. -देवता a tutelary deity; the guardian deity of a family; तामर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ठां प्रणमय्य माता Ku.7.27. -धन a. one whose wealth is the preservation of the good name of the family; कष्टो जनः कुलधनैरनुर- ञ्जनीयः U.1.14. (-नम्) the dearest and most valued treasure of the family; इक्ष्वाकूणां कुलधनमिदं यत्समाराधनीयः U.7.6. -धर्मः a family custom, a duty or custom peculiar to a family; उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन Bg. 1.44; Ms.1.118;8.14. -धारकः a son. -धुर्यः (a son) able to support a family, a grown-up son; न हि सति कुलधुर्ये सूर्यवंश्या गृहाय R.7.71. -नन्दन a. gladdening or doing honour to a family. -नायिका a girl worshipped at the celebration of the orgies of the lefthand Śāktas. -नारी a high bred and virtuous woman.

नाशः ruin or extinction of a family.

an apostate, reprobate, outcast.

a camel. -नाशनम् conducive to the extinction of the family; मुसलं कुलनाशनम् Mb.-परंपरा the series of generations comprising a race.

पतिः the head or chief of a family.

a sage who feeds and teaches 1, pupils; thus defined: मुनीनां दशसाहस्रं यो$न्नदानादिपोषणात् । अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः ॥ अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् Ś.1; R.1.95; U.3.48.

The head-servant (Gīrvāṇa); Bhāg.5.18.1.

N. of Kṛiṣṇa; कुन्दस्रजः कुलपतेरिह वाति गन्धः Bhāg.1.3.11. -पांसन a. one who disgraces one's family; इत्युक्तः स खलः पापो भोजानां कुलपांसनः Bhāg.19.1.35. -पांसुका a woman disgracing her family, an unchaste woman. -पालकम् an orange. -पालिः, -पालिका, -पाली f. a chaste or high-born woman. -पुत्रः a nobly-born youth; इह सर्वस्वफलिनः कुलपुत्रमहाद्रुमाः Mk.4.1.-पुत्री (See -दुहितृ).

पुरुषः a respectable or high-born man; कुश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि Bh.1.59.

an ancestor. -पूर्वगः (कः) an ancestor. तवापि सुमहाभागे जनेन्द्रकुलपूर्वकम् (v. l. जनेन्द्राः कुलपूर्वगाः) Rām.2.73.24.-भरः (कुलंभरः)

One who maintains the family. -बीजः the head or chief of a guild. -भार्या a virtuous wife.-भृत्या the nursing of a pregnant woman. -मर्यादा family honour or respectability.

मार्गः a family custom, the best way or the way of honesty.

the doctrine of the Kaulas (कौलमार्ग). -योषित्, -वधूf. a woman of good family and character. त्यागिनां कुलयोषिताम् Ms.3.245; ब्रूते ब्रूते व्रजकुलवधूः कापि साध्वी ममाग्रे Udb. -लक्षणम् The characteristics of a noble family; आचारो विनयो विद्या प्रतिष्ठा तीर्थदर्शनम् । निष्ठा वृत्तिस्तपो दानं नवधा कुललक्षणम् ॥ -वारः a principal day; (i. e. Tuesday and Friday).

विद्या knowledge handed down in a family, traditional knowledge.

one of the three आन्वीक्षिकी lores. -विप्रः a family-priest. -वृद्धः an old and experienced member of a family. -व्रतः, -तम् a family vow; गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् R.3.7; विश्वस्मिन्नधुना$न्यः कुलव्रतं पालयिष्यति कः Bv.1.13. -शीलम् character or conduct honourable to a family. -श्रेष्ठिन्a. well-born, of a good family. (-m.)

the chief of a family or a guild.

an artisan of noble birth.

संख्या family-respectability.

inclusion among respectable families; कुलसंख्यां च गच्छन्ति कर्षन्ति च महायशः Ms.3.66.-संततिः f. posterity, descendants, continuation of a lineage; दिवं गतानि विप्राणामकृत्वा कुलसंततिम् Ms.5.159.-सन्निधिः m. the presence of witnesses; Ms.8.194,21.-संभवः a. of a respectable family. -सेवकः an excellent servant. -स्त्री a woman of good family, a noble woman; अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः Bg.1.41.-स्थितिः f.

antiquity or prosperity of a family

family observance or custom; U.5.23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल n. ( ifc. f( आ). )a herd , troop , flock , assemblage , multitude , number , etc. (of quadrupeds , birds , insects , etc. , or of inanimate objects e.g. गो-कुल, a herd of cows R. etc. ; महिषीक्, a herd of female buffaloes R2itus. ; अलि-क्, a swarm of bees S3is3. Gi1t. etc. ; अलक-क्, a multitude of curls BhP. )

कुल n. a race , family , community , tribe , caste , set , company( e.g. ब्राह्मण-क्, the caste of the Brahmans BhP. ; पदातीनां कुल, infantry Ra1jat. v , 247 )

कुल n. ( ifc. with a gen. sg.) a lot , gang( e.g. चौरस्य-क्, a gang of thieves) Pa1n2. 6-3 , 21 Ka1s3.

कुल n. the residence of a family , seat of a community , inhabited country (as much ground as can be ploughed by two ploughs each drawn by six bulls Comm. on Mn. vii , 119 )

कुल n. a house , abode MBh.

कुल n. a noble or eminent family or race Mn. MBh. etc.

कुल n. high station (in comp. " chief , principal " See. कुल-गिरि, etc. )

कुल n. the body L.

कुल n. the front , forepart W.

कुल n. a blue stone L.

कुल n. (with शाक्तs) N. of शक्तिand of the rites observed in her worship(See. कौल)

कुल n. = कुल-नक्षत्रSee. Tantras.

कुल m. the chief of a corporation or guild L.

कुल m. = कुल-वारSee. Tantras.

कुल m. N. of a man R. vii , 43 , 2

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kula, Kula-pā.--As an uncompounded word, Kula does not occur before the period of the Brāhmaṇas.[१] It denotes the ‘home’ or ‘house of the family,’ and by metonymy the family itself, as connected with the home. The Kula-pā (lit. ‘house protector’), or chief of the family, is mentioned in the Rigveda[२] as inferior to and attendant on the Vrājapati in war, the latter being perhaps the leader of the village contingent of the clan. In the Atharvaveda[३] a girl is ironically called Kulapā, because she is left without a husband in the world, and has only Yama (the god of death) for a spouse.

The use of the term Kula points clearly to a system of individual families, each no doubt consisting of several members under the headship of the father or eldest brother, whose Kula the dwelling is. As distinct from Gotra, Kula seems to mean the family in the narrower sense of the members who still live in one house, the undivided family. Cf. Gṛha, Grāma, Jana, Viś.

  1. Śatapatha Brāhmaṇa, i. 1, 2, 22;
    ii. 1, 4, 4;
    4, 1, 14;
    xi. 5, 3, 11;
    8, 1, 3;
    xiii. 4, 2, 17;
    Bṛhadāraṇyaka Upaniṣad, i. 5, 32;
    Chāndogya Upaniṣad, iii., 13, 6, etc.
  2. x. 179, 2.
  3. i. 14, 3. Cf. Whitney, Translation of the Atharvaveda, 15;
    Bloomfield, Hymns of the Athcrvaveda, 252, correcting Zimmer, Altindisches Leben, 314.

    Cf. Zimmer, op. cit., 162.
"https://sa.wiktionary.org/w/index.php?title=कुल&oldid=496710" इत्यस्माद् प्रतिप्राप्तम्