bright
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- उज्ज्वलः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [Adjective ]
=उदाहरणवाक्यम्[सम्पाद्यताम्]
- मध्याह्नॆ सूर्यस्य किरणाः उज्ज्वलाः भवन्ति।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – तेज़, उज्जवल, चमकीला, तेज, शुभ, तीव्र
- कन्नड –ಉಜ್ವಲ, ದೀಪ್ತ, ದ್ಯೋತಕ, ನಳನಳಿಸು, ನಿಗಿನಿಗಿ, ಪ್ರಕಾಶಮಾನವಾದ
- तमिळ् –பிரகாசமான, வெளிச்சமான, பிரகாசமாக, தெளிந்த
- तेलुगु – ప్రకాశవంతమైన, కాంతిగల, మెరిసే, తళతళలాడే
- मलयालम् – ശോഭ, തെളിച്ചം, ബുദ്ധപ്രഭാവം, ജ്വലിക്കുന്ന, തിളക്കം
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8