broad
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- विस्तीर्णः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- विस्तीर्णचरितानां तु एषा वसुधा एव कुतुम्बकं भवति ।
- विस्तीर्णॆषु मार्गॆषु वाहनं चालयितुं सुलभं भवति ।
अन्यभाषासु=[सम्पाद्यताम्]
- हिन्दी – स्पष्ट, फैला हुआ, उदार, बड़ा, चौड़ा, वृहत्
- कन्नड –ಆಯತ, ದೊಡ್ಡ, ಪಟ್ಟೆ, ವಿಶಾಲ, ಅಗಲವಾದ
- तमिळ् –அகன்றபகுதி, விரிந்த பக்கம், பரந்த
- तेलुगु – వెడల్పైన, విశాలమైన, స్పష్టమైన
- मलयालम् – വീതിയുളള, വിശാലമായ, വ്യാപകമായ
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8