brother
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- भ्राता
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- लक्ष्मणशत्रुघ्नौ आदर्शभ्रातरौ किल !!
- विनयसम्पन्नः प्रिय: भ्राता लक्ष्मणः स्नॆहात् वनं व्रजन्तं रामं अनुजगाम ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – भाई, सहोदर, बंधु, भ्राता, सहकारी
- कन्नड –ಭ್ರಾತೃ, ಸಹೋದರ, ಒಡಹುಟ್ಟಿದವ, ಸೋದರ, ಒಡನಾಡಿ
- तमिळ् –உடன்பிற்பாளன், அண்ணண், தம்பி, சகோதரன்
- तेलुगु – సహోదరడు, తోడబుట్టినవాడు
- मलयालम् – സഹോദരന്, ഉടപ്പിറന്നവന്, സഹജന്, അണ്ണന്
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8