business
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- व्यवसायः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- प्राचीनकालॆ एव अस्माकम् दॆशः विदॆशॆन सह व्यवसायं चकार ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – उद्यम, मामला, धंधा, व्यापार, पेशा, व्यवसाय
- कन्नड –ಊಳಿಗ, ಧಮ್ದೆ, ವಾಣಿಜ್ಯ, ವ್ಯವಹಾರ, ಉದ್ಯೋಗ
- तमिळ् –தொழில், வியாபாரம், வேலை, உத்தியோகம்
- तेलुगु – వ్యాపారాత్మక, పని, కార్యము
- मलयालम् – വാണിജ്യം, കച്ചവടം, വ്യാപാരം
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8