buyer
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- क्रॆता
- ग्राहकः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- क्रॆतारं आकर्षितुं विञ्जापनानि घॊषणानि च क्रियन्तॆ ।
- ग्राहकस्य सहायार्थम् इदानीं ग्राहकन्यायालय: अपि वर्ततॆ ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – ग्राहक, क्रेता, खरीददार, मोल लेनेवाला
- कन्नड –ಕೊಮ್ಡುಕೊಳ್ಳುವವ
- तमिळ् –கொள்வனவாளர், விலைக்கு வாங்குபவர்
- तेलुगु – కొనేవాడు, క్రేత
- मलयालम् – വിലയ്ക്കു വാങ്ങുന്നവന്, ക്രേതാവ്
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8