सामग्री पर जाएँ

buyer

विकिशब्दकोशः तः

आङ्ग्लपदम्

[सम्पाद्यताम्]

संस्कृतानुवादः

[सम्पाद्यताम्]
  • क्रॆता
  • ग्राहकः

व्याकरणांशः

[सम्पाद्यताम्]

पुंल्लिङ्गम् [Masculine ]

उदाहरणवाक्यम्

[सम्पाद्यताम्]
  • क्रॆतारं आकर्षितुं विञ्जापनानि घॊषणानि च क्रियन्तॆ ।
  • ग्राहकस्य सहायार्थम् इदानीं ग्राहकन्यायालय: अपि वर्ततॆ ।

अन्यभाषासु

[सम्पाद्यताम्]
  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=buyer&oldid=482252" इत्यस्माद् प्रतिप्राप्तम्