client

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। ग्राहकः
  • २। ग्राहका

व्याकरणांशः[सम्पाद्यताम्]

१। पुंलिङ्गम् २। नपुंसकलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

अन्यभाषासु

பெரும்பாலும் ஒரே, (வழக்கறிஞர் போன்ற), சேவையாளரிடம் ஆலோசனை பெருபவர்

आधारः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : ग्राहकम् । इदं संगणकं सङ्गणकप्रक्रिया वा, कञ्चित् समयम् अवलम्ब्य, अन्यं सङ्गणकं अथवा सङ्गणकप्रक्रियां (“वितरकम्”) , सेवां प्रार्थयते तथा वितरकात् प्रतिवचनानि स्वीकरोति । “ग्राहकम्” ग्राहकवितरकम् इत्यस्य तन्त्रांशरचनाया: एक: अंश: । A computer system or process that requests a service of another computer system or process (a " server ")using some kind of protocol and accepts the server's responses. A client is part of a client-server software architecture.

"https://sa.wiktionary.org/w/index.php?title=client&oldid=482399" इत्यस्माद् प्रतिप्राप्तम्