customer
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- ग्राह्कः
व्याकरणांशः[सम्पाद्यताम्]
पुंलिङ्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
ग्राहकः राज्ञः समानम् भवति इति विपणीक्रियविशेषज्ञैः उच्यन्ते ।
अन्यभाषासु
- हिन्दी-ग्राहक, खरीदने वाला,
- तमिळ-வாடிக்கைக்காரர் , வாங்குபவர், வாடிக்கையாளர் , வழக்கமாக வாங்குபவர் .
- तेलुगु-వాడుకవాడు, ఖాతాదారు, പറ്റുവരവുകാരന്
- मलयालम्-ഇടപാടുകാരന്, ക്രാതാവ്, പതിവുകാരന്, ഉപഭോക്താവ്
- आङ्ग्ल्म्-buyer, regular consumer
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8