cool

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। शीतळः
  • २। शान्तः

व्याकरणांशः[सम्पाद्यताम्]

१। विशेषणम् २। वीशेषणम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

१। ऊट्टि नगरे वातावरणं सर्वदा शीतलं भवति । २। मातृणाम् स्वभावं अधिकतं शान्तं भवति ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=cool&oldid=482538" इत्यस्माद् प्रतिप्राप्तम्