crucial
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- १। निर्णायकः
- २। निर्णायिका
व्याकरणांशः[सम्पाद्यताम्]
१। विशेषणम्
२। स्त्रीलिङ्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
काङ्ग्रॆस्पार्टीं प्रति २०१४ वर्षॆ लॊकसभायायै निर्वाचनं अति निर्णायिका भविष्यति ।
अन्यभाषासु
- हिन्दी-अत्यंत महत्वपूर्ण, कठिन, निर्णायक, प्रामाणिक, संकटकालीन
- तमिळ-அவசியமான , தேவையான, நெருக்கடியான , சிக்கல் மயமான , தீர்வுக்குரிய .நெருக்கடிவேளை, கடுஞ்சோதனையான , சிக்கல் மையமான , முடிவுக்கட்டமான , முடிவைத் தீர்மானிக்கிற ,
- आङ्ग्ल्म्-mportant, all-important, essential
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8