daily
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- प्रतिदिनम्
- दैनिकः
व्याकरणांशः[सम्पाद्यताम्]
अव्ययम् [Indiclinable ], विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- अहं प्रतिदिनं सुधर्मा नामिका दिनपत्रिका पठामि ।
- भगवद्गीतापारायणं मम मातुः दैनिकः अभ्यास: ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – दिन, दैनिक, रोज़ाना, हमेशा, प्रतिदिन
- कन्नड –ದೈನಂದಿನ, ದೈನಿಕ
- तमिळ् –நாள்தோறும், நாளிதழ், தினசரி
- तेलुगु – దినసరి, ప్రతిదినము, నిత్యము
- मलयालम् – ദൈനികമായ, അന്നന്നുള്ള, ദിവസേനയുള്ള
- आङ्ग्ल – casual, day to day, everyday, day by day, day after day
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8