damage
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- हानिः
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
मलिनाहारस्य भक्षणॆन, मलिनजलस्य पानॆन आरॊग्यस्य हानिः भवति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – हानि, क्षति, ख़र्च, अहित
- कन्नड –ನಷ್ಟ, ಹಾನಿ, ಹಾಳುಮಾಡು
- तमिळ् –நஷ்டம் , சேதம், தீங்கு
- तेलुगु – నష్టపరుచుట, హానిచేయుట, చెరుపుట
- मलयालम् – ഹാനി, കേട്, നഷ്ടം
- आङ्ग्ल – harm, hurt, scathe
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
'