deception
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- वञ्चना
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- शृगालस्य प्रमुख गुणः वञ्चना इति उच्यतॆ ।
- पन्चतन्त्रॆ करालमुखं इति मकरस्य वञ्चनातः प्रत्युत्पन्नमतिः रक्तमुखवानरः विमुक्तः बभूव ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – धोखा, कपट, छल
- कन्नड –ವಂಚನೆ, ಮೋಸ, ಅಟಮಟ
- तमिळ् –வஞ்சகம், சூது, தவறான வழி காட்டுதல், மோசடி
- तेलुगु – మోసము, మాయవంచన, పితలాటకము, దగా, కపటం, వంచన
- मलयालम् – ചതി, വഞ്ചന, തെറ്റിദ്ധാരണ, കൃത്രിമം
- आङ्ग्ल – conjuring trick, illusion, magic trick, dissimulation
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8