defeat
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- पराजयः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- महाभारतयुद्धॆ अधर्मस्य पराजयः बभूव ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – हार, पराजय, असफलता
- कन्नड –ಪರಾಜಯಗೊಳಿಸು, ಭಂಗಮಾಡು, ವಿಫಲಗೊಳಿಸು, ಸೋಲಿಸು
- तमिळ् –அபஜயம், தோல்வி, தோற்கடி
- तेलुगु – ఓటమి, పరాభవము, అపజయము, భంగము
- मलयालम् – തോല്വി, പരാജയം, നിഷ്ഫലത്വം, ഭംഗം, അപായം
- आङ्ग्ल – get the better of, overcome, kill, shoot down, vote down, vote out
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8