defect
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- दॊषः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- कॆचन जनाः अन्यॆषु सर्वदा दॊषमॆव पश्यन्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – कमी, न्यूनता, अभाव, अपूर्णता, दोष
- कन्नड –ದೋಷ, ನ್ಯೂನತೆ, ಲೋಪ, ಕೊರೆ, ಕುತ್ತ
- तमिळ् –தவறு, பற்றாக்குறை, குறைபாடு, ஊனம்
- तेलुगु – తక్కువ, కొరత, కొర, వెలితి, లోపము, న్యూనత, చెయ్యి విడవడము, దూషణ్
- मलयालम् – ദൂഷ്യം, കുറവ്, പോരായ്മ, ന്യൂനത
- आङ्ग्ल – blemish, mar, shortcomin, fault, flaw
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8