deficiency
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- न्यूनता
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- अस्माकम् दॆशॆ पौष्टिकाहारस्य न्यूनतया अनॆकशिशूनां धातुप्रकॊपप्रभवः प्रबृद्धः ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – कमी, घटी, न्यूनता, दोष, टोटा, कोताही
- कन्नड –ಅಪೂರ್ಣತೆ, ಕೊರತೆ, ನ್ಯೂನತೆ, ಅಭಾವ, ಕಡಿಮೆ
- तमिळ् –பற்றாக்குறை , குறைவு, ஊட்டச்சத்து குறை சோகை, கம்மி
- तेलुगु – తక్కువ, కొరత, లోపము, న్యూనత, రూకలు తక్కువైనందున
- मलयालम् – കമ്മി, ന്യൂനത, അഭാവം
- आङ्ग्ल – inadequacy, insufficiency, lack
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8