discharge
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- उत्सर्जनम्
- मॊचनम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
सा महिला चतुर्दश दिनानि चिकित्सालयॆ चिकित्सां प्राप्य अद्य मॊचनम् लभतॆ ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – निर्वाह (,छुट्टी देना, निस्सरण, कर्तव्य पालन, फट जाना, प्रवाह, उन्मोचन, ऋणशोधन
- कन्नड –ಕಾರ್ಯನಿರ್ವಹಿಸು, ಬಿಡುಗಡೆ ಮಾಡು, ವಿಮೋಚನೆ ಮಾಡು
- तमिळ् –மின்னிறக்கம், தள்ளு, வெளியேற்றம், தீர்த்தல்
- तेलुगु – విసర్జనము, విమోచనము, విడిచిపెట్టడము
- मलयालम् – ജോലിയില്നിന്നു വിടുതല് ചെയ്യുക,വിട്ടയയ്ക്കുക, പുറത്തു വിടുക, മോചിപ്പിക്കുക
- आङ्ग्ल – to let out, allow to go
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8