dislike
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- अरुचिः
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- प्रायॆण अधिकतमछात्राः गणितशास्त्राध्यायनॆ अरुचिं दर्शयन्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – अरुचि, घृणा, द्वेष, नापसंदगी, नापसंद करना
- कन्नड –ಅಸಹ್ಯ ತೋರು, ಇಷ್ಟವಿಲ್ಲದಿರುವುದು,ಸೇರದಿರು
- तमिळ् –விருப்பின்மை, வெறுப்பு, வெறுப்பு கொள், அருவருப்
- तेलुगु – అసమ్మతి, అసహ్యము, చీదర, ద్వేషం
- मलयालम् – അനിഷ്ടം, വിമുഖത, വെറുപ്പ്, നീരസം, അപ്രിയം, അപ്രീതി, അരുചി
- आङ्ग्ल – disapproval, disfavour
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8