divine
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- दिव्य:
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- ह्य:देवालये उपन्यासं कृतं आचार्यस्य मुखं दिव्यतेजसा अशोभत ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – बहुत सुंदर, ईश्वरीय, दैवी, पवित्र, स्वर्गीय
- कन्नड –ದೈವಿ, ದೈವಿಕ
- तमिळ् –தெய்வீகமான, புனிதமான, தெய்வீகத்தன்மை
- तेलुगु – దివ్య,జోశ్యము చెప్పుట, దైవికం
- मलयालम् – ദൈവികമായ, അമാനുഷമായ, പരമോത്തമമായ, സ്വര്ഗ്ഗീ യമായ, അമരമായ, അമൃതമായ
- आङ्ग्ल – almighty, creator, ecclesiastic, godly
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8