division
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- विभाजनम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- अस्माकम् विद्यालये दशमकक्षायां विंशतिः विभाजनानि सन्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – विभाग, विभाजन,श्रेणी, बटवारा, वर्ग
- कन्नड –ಪಾಲು, ಮತಕ್ಕೆ ಹಾಕುವುದು, ವಿಭಜನೆ, ವಿಭಾಗ, ಹಂಚಿಕೆ,ಭಾಜಕ ರೇಖೆ
- तमिळ् –பிரிதழ்ல், பிரிபு, பிரிக்கப்பட்ட, நிலை, பிரிவினை, வகுத்தல், பங்கிடுதல்
- तेलुगु – విభాగములు, చెయ్యడము, విభజన, తరగతి, దళం, భాగహారం, మండలం, శ్రేణి, సేనావిభాగం
- मलयालम् – വിഭാഗംചെയ്യല്, ഹരണം, ഭിന്നിപ്പ്, വിഭജിക്കല്,പങ്കിടല്
- आङ्ग्ल – partition, segmentation, part, section
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8