doctrine
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- सिद्धान्तः
व्याकरणांशः[सम्पाद्यताम्]
पुंलिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- यः कोऽपि शास्त्रस्य सिद्धान्ता: अवगन्तुं निरन्तरप्रयत्नं कर्तव्यम् ।
अन्यभाषासु=[सम्पाद्यताम्]
- हिन्दी – मत, शिक्षा, सिद्धांत
- कन्नड –ತತ್ವ ಸಿದ್ಧಾಂತ, ಬೋಧನೆ, ಸಿದ್ಧಮ್ತ
- तमिळ् –கோட்பாடு, போதனைகள், கொள்கை
- तेलुगु – సిద్ధాంతం, మతము, సంప్రదాయము, ఉపదేశము
- मलयालम् – ഉപദേശം, സിദ്ധാന്തം, നിഗമം, അനുശാസനം
- आङ्ग्ल – ism, philosophical system, philosophy
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8