elementary
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- प्रारम्भिकः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
ग्रामॆ अशिक्षिताः बहुत्रजनाः अद्यपि सन्ति। तॆभ्यः नूनातिनूनम् प्रारम्भिकशिक्षणं दातुं सरकारॆण कर्तव्यम् ।
अन्यभाषासु
- तमिळ-அடிப்படையான , தொடக்கமான, தொடக்கத்துக்குய , ஆரம்ப
- तेलुगु-ఆదిభూతమైన , ఆది మూలమైన , ప్రధానవస్తువైన, ప్రాథమిక, మౌలిక
- मलयालम्-പ്രഥമമായ, പ്രാഥമികമായ, മൂലതത്ത്വപരമായ, മൂലതത്ത്വപരമായ, മൗലികമായ, ലഘുവായ
- आङ्ग्ल्म्-simple, uncomplicated, unproblematic, elemental
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8