emotion
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- भावः
व्याकरणांशः[सम्पाद्यताम्]
पुल्लिङगम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
करुणार्द्रविषयॆषु सार्वजनिकभावः प्रधानः भवति ।
अन्यभाषासु
- हिन्दी-भावना, मनोभाव, चित्त वृत्ति, आवेश, उमंग
- तमिळ-மனக்கிளர்ச்சி , உணர்ச்சிவேகம் . உணர்ச்சி வேகம் , உள எழுச்சி
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8