etiquette
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- शिष्टाचारः
व्याकरणांशः[सम्पाद्यताम्]
पुल्लिङ्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
१। पश्चिमदॆशॆषु तॆषां शिष्स्टाचाराः बॊदनार्थं अमिश्राः शालाः सन्ति । २। ज्यॆष्टानाम् आदरणीयं भारतस्य शिष्टाचाराणां प्रथमं इति कल्पयते ।
अन्यभाषासु
- कन्नड-ನೀತಿ ನಿಯಮ, ಮರ್ಯಾದೆ , ಶಿಷ್ಟಾಚಾರ , ಸೌಹಾರ್ದ , ಸಭ್ಯಾಚಾರ , ಶಿಷ್ಟಮಾರ್ಗ , ಮಾನ ಮರ್ಯಾದೆ ,ಸಮ್ಪ್ರದಾಯಗಳು, ರೀತಿ ನೀತಿ, ಶಿಷ್ಟಾಚಾರ
- तेलुगु-మర్యాద క్రమము , ఆచారము, శిష్టాచారం, ఆచార వ్యవహారం
- मलयालम्-മര്യാദ, ഉപചാരം, ശിഷ്ടാചാരം, ഉപചാരക്രമം, ആചാരക്രമം, നാട്ടുമര്യാദ
- आङ्ग्ल्म्-courtesy,
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8