fat

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • स्थूलः

व्याकरणांशः[सम्पाद्यताम्]

विशेषणम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

आहारनियन्त्रणम् नास्ति चेत् शरीरस्य आकारः स्थूलः एव भवति ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=fat&oldid=483029" इत्यस्माद् प्रतिप्राप्तम्