feature
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- लक्षणम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
पुरुषस्य स्त्र्याः च बाह्यलक्षणैः तस्य तस्याः च गुणविशेषताः न ऊह्यन्ते ।
अन्यभाषासु
- तेलुगु-విశేషత
- आङ्ग्ल्म्-characteristics
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : लक्षणम् । गुण: । विधे: विशिष्टसामर्थ्यं, किञ्चित् लक्षणं वा । A capability of a program