feature

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • लक्षणम्

व्याकरणांशः[सम्पाद्यताम्]

नपुंसकलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

पुरुषस्य स्त्र्याः च बाह्यलक्षणैः तस्य तस्याः च गुणविशेषताः न ऊह्यन्ते ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : लक्षणम् । गुण: । विधे: विशिष्टसामर्थ्यं, किञ्चित् लक्षणं वा । A capability of a program

"https://sa.wiktionary.org/w/index.php?title=feature&oldid=483043" इत्यस्माद् प्रतिप्राप्तम्