flavour
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्](file)
संस्कृतानुवादः
[सम्पाद्यताम्]- स्वादः
व्याकरणांशः
[सम्पाद्यताम्]नपुंसकलिङ्गम्
उदाहरणवाक्यम्
[सम्पाद्यताम्]१। पाकं सम्यक् भवति चेत्, पाकस्य स्वादः पुर्णगृहॅ प्रसारयति । २। इदानीम् पयोहिमानि भिन्नस्वादेषु लभ्यन्ते ।
अन्यभाषासु
- कन्नड-ರಸ, ರುಚಿ, ವಿಶಿಷ್ಟ ಗುಣ, ಸುವಾಸನೆ
- तमिळ-நறுமணச்சுவை , தனிச்சுவைத்திறம், சுவை, வாசனை
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8