flavour

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • स्वादः

व्याकरणांशः[सम्पाद्यताम्]

नपुंसकलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

१। पाकं सम्यक् भवति चेत्, पाकस्य स्वादः पुर्णगृहॅ प्रसारयति । २। इदानीम् पयोहिमानि भिन्नस्वादेषु लभ्यन्ते ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=flavour&oldid=483089" इत्यस्माद् प्रतिप्राप्तम्