मानव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानवः, पुं, (मनोरपत्यम् मनोर्गोत्रापत्यं वा पुमान् । मनु + अण् ।) मनोरपत्यम् । मनुष्यः । इत्यमरः । २ । ६ । १ ॥ (यथा, महाभारते । १ । ७५ । १२ -- १३ । “मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् । ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ॥”) बालः । इति शब्दरत्नावली ॥ (मनुना प्रोक्तम् । मनु + अण् ॥ उपपुराणविशेषः । यथा, देवी- भागवते । १ । ३ । १३ -- १४ । “सनत्कुमारं प्रथमं नारसिंहं ततः परम् । नारदीयं शिवञ्चैव दौर्वाससमनूत्तमम् । कापिलं मानवञ्चैव तथा चौशनसं स्मृतम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानव पुं।

मनुष्यः

समानार्थक:मनुष्य,मानुष,मर्त्य,मनुज,मानव,नर,विश्,पुरुष

2।6।1।1।5

मनुष्या मानुषा मर्त्या मनुजा मानवा नराः। स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः॥

सम्बन्धि2 : शिरोनिधानम्,शय्या,पर्यङ्कः,कन्दुकः,दीपः,आसनम्,सम्पुटः,प्रतिग्राहः,केशमार्जनी,दर्पणः,व्यजनम्

 : नाविकः, धीवरः, पुरुषः, स्त्री, नपुंसकम्, वैद्यः, रोगनिर्मुक्तः, रोगी, अलङ्करणशीलः, राजवंशोत्पन्नः, कुलोत्पन्नः, कुलीनः, विद्वान्, योगमार्गे_स्थितः, उपासनाग्निनष्टः, दम्भेनकृतमौनादिः, संस्कारहीनः, वेदाध्ययनरहितः, कपटजटाधारिः, खण्डितब्रह्मचर्यः, सूर्यास्तेसुप्तः, सूर्योदयेसुप्तः, ज्येष्ठेऽनूढे_कृतदारपरिग्रहः, क्षत्रियः, सेवकः, शत्रुः, हस्तिपकः, सारथिः, अश्वारोहः, योद्धा, वैश्यः, ऋणव्यवहारे_धनग्राहकः, गोपालः, वणिक्, शूद्रः, सङ्करवर्णः, कारुसङ्घे_मुख्यः, द्यूतकृत्, ऋणादौ_प्रतिनिधिभूतः, महाभिलाषः, शुद्धमनः, उत्साहशीलः, कुशलः, पूज्यः, सन्देहविषयः_सन्देहाश्रयः_वा, दक्षिणायोग्यः, दानसूरः, आयुष्मान्, शास्त्रज्ञः, परीक्षाकारकः, वरदः, हर्षितमनः, दुःखितमनः, उत्कण्ठितमनः, उदारमनः, दातृभोक्ता, तात्पर्ययुक्तः, बहुधनः, अधिपतिः, अतिसम्पन्नः, कुटुम्बव्यापृतः, सौन्दर्योपेतः, मूकः, आलस्ययुक्तः, असमीक्ष्यकारी, क्रियाकरणे_समर्थः, कर्मोद्यतः, कर्मसु_फलमनपेक्ष्य_प्रवृत्तः, सप्रयत्नारब्धकर्मसमापकः, मृतमुद्दिश्य_स्नातः, मांसभक्षकः, बुभुक्षितः, विजिगीषाविवर्जितः, स्वोदरपूरकः, सर्ववर्णान्नभक्षकः, लुब्धः, दुर्विनीतः, उन्मत्तः, कामुकः, वचनग्राहिः, स्वाधीनः, विनययुक्तः, निर्लज्जः, प्रत्युत्पन्नमतिः, सलज्जः, परकीयधर्मशिलादौ_प्राप्ताश्चर्यः, रोगादिलक्षणेनाधीरमनः, भयशाली, इष्टार्थप्राप्तीच्छः, ग्रहणशीलः, श्रद्धालुः, पतनशिलः, लज्जाशीलः, वन्दनशीलः, हिंसाशीलः, वर्धनशीलः, ऊर्ध्वपतनशीलः, भवनशीलः, वर्तनशीलः, निराकरणशीलः, निबिडस्निग्धः, ज्ञानशीलः, विकसनशीलः, व्यापकशीलः, सहनशीलः, क्रोधशीलः, जागरूकः, सञ्जातघूर्णः, निद्रां_प्राप्तः, विमुखः, अधोमुखः, देवानुवर्तिः, सर्वतो_गच्छः, सहचरितः, वक्रं_गच्छः, वक्ता, शब्दकरणशीलः, स्तुतिविशेषवादिः, मूढमतिः, वक्तुं_श्रोतुमशिक्षितः, तिरस्कृतः, वञ्चितः, कृतमनोभङ्गः, आपद्ग्रस्तः, भयेन_पलायितः, मैथुननिमित्तं_मिथ्यादूषितः, आद्ध्यात्मिकादिपीडायुक्तः, शोकादिभिरितिकर्तव्यताशून्यः, स्वाङ्गान्येवधारयितुमशक्तः, आसन्नमरणलक्षणेन_दूषितमतिः, ताडनार्हः, वधोद्यतः, द्वेषार्हः, शिरच्छेदार्हः, विषेण_वध्यः, मुसलेन_वध्यः, दोषमनिश्चित्य_वधादिकमाचरः, दोषैकग्राहकः, वक्राशयः, कर्णेजपः, परस्परभेदनशीलः, परद्रोहकारी, परप्रतारकस्वभावः, मूर्खः, कृपणः, दरिद्रः, याचकः, साहङ्कारः, शोभनयुक्तः, जनः, अन्यः, अमन्दः, अज्ञः, अपटुः, शूरः, नागरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानव¦ पु॰ मनोरपत्यम् अण्।

१ मनुष्ये अमरः। स्त्रियांजातौ ङीष्। सा च

२ स्वायम्भुवकन्यायाम् भारतम्।

३ शासनदेवताभेदे हेमञ्च॰।

२ बाले पु॰ शब्द र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानव¦ m. (-वः)
1. A man, man.
2. A boy. f. (-वी)
1. A woman.
2. A goddess peculiar to the Jain4as.
3. A daughter of the first MANU. n. (-वं) A particular fine. E. मनु the progenitor of mankind, and अण् patronymic aff.: see माणव and माणवक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानव [mānava], a. (-वी f.) [मनोरपत्यम् अण्]

Relating to or descended from Manu; मानवस्य राजर्षिवंशस्य प्रसवितारं सवितारम् U.3; Ms.12.17.

Human.

वः A man, human being; मनोर्वंशो मानवानां ततो$यं प्रथितो$भवत् । ब्रह्मक्षत्रा- दयस्तस्मान्मनोर्जातास्तु मानवाः Mb.; Ms.2.9;5.35.

A lad, boy.

Mankind (pl.).

The subjects of a king (pl.) -वाः (m. pl.) N. of a school on Artha- śāstra; तेषामानुपूर्व्या यावानर्थोपघातस्तावानेकोत्तरो दण्डः इति मानवाः Kau. A.2.7.25.

वी A woman.

N. of the daughter of स्वयंभू मनु; यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् Bhāg.3.21.5.

N. of a Jain शासनदेवता.

वम् A particular fine, penance.

A man's length (as a measure). -Comp. -इन्द्रः, -देवः, -पतिः a lord of men, king, sovereign; अन्यत्र रक्षोभवनोषितायाः परिग्रहान्मानवदेव देव्याः R.14.32. -धर्मशास्त्रम् the institutes of Manu.-राक्षसः a demon or fiend in the form of a man; ते$मी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये Bh.2.74.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानव mf( ई)n. (fr. मनु)descended from or belonging to man or मनु, human RV. etc.

मानव mf( ई)n. favouring men RV. ix , 98 , 9

मानव m. a human being , man RV. , etc. etc.

मानव m. patr. fr. मनु(N. of नाभा-नेदिष्ठ, शार्यात, चक्षुस्, नहुष, भृगु, सु-द्युम्न, करूष, and देव-हूति) Br. Pur. etc.

मानव m. N. of a cosmic period VP.

मानव m. pl. the children of men , mankind RV. etc.

मानव m. the races of men (of which 5 or 7 are reckoned) AV. Br.

मानव m. the subjects of a king Mn. R.

मानव m. N. of a school of the black यजुर्वेदHcat.

मानव n. a man's length (as a measure) VarBr2S.

मानव n. a partic. penance Pra7yas3c.

मानव n. N. of various सामन्s A1rshBr.

मानव n. of मनु's law-book Vas.

मानव n. of a वर्षCat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a पञ्चार्षेय. M. १९६. ५०.
(II)--the २०थ् kalpa. M. २९०. 8.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mānava : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 15, 13.


_______________________________
*4th word in right half of page p45_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mānava : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 15, 13.


_______________________________
*4th word in right half of page p45_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mānava, ‘descendant of Manu,[१] is the patronymic of Nābhānediṣṭha and of Śāryāta.[२]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानव न.
एक साम का नाम, पञ्च.ब्रा. 13.3.14 सा.वे. 1.54 पर।

  1. Aitareya Brāhmaṇa, v. 14, 2.
  2. Ibid., iv. 32, 7. Cf. Śatapatha Brāhmaṇa, iv. 1, 5, 2 (Śaryāta).
"https://sa.wiktionary.org/w/index.php?title=मानव&oldid=503495" इत्यस्माद् प्रतिप्राप्तम्