ताण्डि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताण्डि, क्ली, (ताण्डेन मुनिना कृतम् । ताण्ड + बहुलवचनात् इञ् ।) नृत्यशास्त्रम् । इत्यमर- टीकायां भरतः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताण्डि¦ f. (-ण्डिः) The science of dancing. E. तण्डु the teacher of this art, and इञ् off.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताण्डिः [tāṇḍiḥ], The science of dancing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताण्डि n. N. of a manual of the art of dancing (said to be composed by ण्ड) L. Sch.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--exclusion of marriage alliances among Angiras and Maudgalyas. M. १९६. ४४.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tāṇḍi occurs as the name of a pupil of Bādarāyaṇa in the Vaṃśa (list of teachers) at the end of the Sāmavidhāna Brāhmaṇa.[१]

  1. See Konow's Translation, 80, n. 2.
"https://sa.wiktionary.org/w/index.php?title=ताण्डि&oldid=473526" इत्यस्माद् प्रतिप्राप्तम्