बादरायण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बादरायणः [bādarāyaṇḥ], [बदर्यां भवः फक्] N. of a sage said to be the author of the Śārīraka Sūtras of the Vedānta philosophy (generally identified with Vyāsa). -Comp. -सूत्रम् the Vedānta aphorisms. -संबन्धः (a modern formation) an imaginary or far-fetched relation; अस्माकं बदरीचक्रं युष्माकं बदरीतरुः । बादरायणसंबन्धो यूयं यूयं वयं वयम् ॥ Subhāṣ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बादरायण m. ( patr. fr. बदर; See. g. नडा-दि)N. of sev. teachers and authors ( esp. of a sage identified with व्यास, said to be the author of the वेदा-न्त- सूत्रs ; of an astronomer ; of the author of a धर्म-शास्त्रetc. ) IW. 106 etc.

बादरायण mfn. written or composed by -Ba1d बादरायणCat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--व्यास; an incarnation of Acyuta; and who arranged the one Veda into different parts. भा. I. 1. 7; M. १४. १६.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bādarāyaṇa (‘descendant of Badara’) is the name of a teacher in the Vaṃśa (list of teachers) at the end of the Sāmavidhāna Brāhmaṇa.[१]

  1. Cf. Weber, Indische Studien, 4, 377. Bādari is found in the Kātyāyana Śrauta Sūtra, iv. 3, 18;
    Weber, Indische Studien, 1, 34, n.
"https://sa.wiktionary.org/w/index.php?title=बादरायण&oldid=474070" इत्यस्माद् प्रतिप्राप्तम्