अनुजः

विकिशब्दकोशः तः

अनुजः

संस्कृतभाषा[सम्पाद्यताम्]

अर्थः[सम्पाद्यताम्]

आङ्ग्लभाषा[सम्पाद्यताम्]

  • अनुजः - Cadet
  • युद्धकर्म्मशिक्षार्थं वेतनं विना क्षत्रियधर्म्मम् आचारति यः कुलीनयुवा - A Young Volunteer.

अनुवादाः[सम्पाद्यताम्]

  • हिन्दी - अनुज, कैडेट, छात्रसैनिक, कनिष्ठ पुत्र.
  • तेलुगु - శిక్షణ పొందుతున్న యువకుడు, శిక్షణ పొందుతున్న యువతి.
  • कन्नड - ಸೈನಿಕೆ ಉಮೆದುವಾರ.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुजः, पुं, (अनु पश्चात् जायते, अनु + जन् + ड ।) कनिष्ठभ्राता । तत्पर्य्यायः । जघन्यजः २ कनिष्ठः ३ यवीयान् ४ अवरजः ५ । इत्यमरः ॥ कनीयान् ६ यविष्ठः ७ । इति जटाधरः । जघन्यः ८ । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=अनुजः&oldid=453668" इत्यस्माद् प्रतिप्राप्तम्