बिलकारिन्

विकिशब्दकोशः तः
बिलकारिन् (मूषिकः)

संस्कृतम्[सम्पाद्यताम्]

  • बिलकारिन्, मूषकः, आखुः, चिक्किरः, मूषिकः, आखनिकः, इन्दूरः, उन्दुरः, उन्दुरुः, कर्वः, काचिघः, कुन्दुः, कुहनः, दहरः, धान्यारिः, बहुप्रजः, मूषः, मुषकः, मुष्मः, पिङ्गः, सुषिरः।

नामम्[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिलकारिन्¦ त्रि॰ बिलं करोति कृ--णिनि।

१ गर्त्तकारकेस्त्रियां ङीप्।

२ मूषके पुंस्त्री॰ राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिलकारिन्/ बिल--कारिन् m. " hole-maker " , a mouse L.

"https://sa.wiktionary.org/w/index.php?title=बिलकारिन्&oldid=506851" इत्यस्माद् प्रतिप्राप्तम्