पृथिवी

विकिशब्दकोशः तः

निर्वचनम्-
प्रथनात्।प्रथि: प्रसरणे।- यास्क: १.४

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथिवी, स्त्री, (प्रथते विस्तारं यातीति । प्रथ + “प्रथेः षिवन् संप्रसारणञ्च ।” उणा० १ । १५० । इति षिवन् सम्प्रसारणञ्च । ङीष् ।) मर्त्त्याद्यधि- ष्ठानभूता । तत्पर्य्यायः । भूः २ भूमिः ३ अचला ४ अनन्ता ५ रसा ६ विश्वम्भरा ७ स्थिरा ८ धरा ९ धरित्री १० धरणी ११ क्षौणी १२ ज्या १३ काश्यपी १४ क्षितिः १५ सर्व्वंसहा १६ वसुमती १७ वसुधा १८ उर्व्वी १९ वसुन्धरा २० गोत्रा २१ कुः २२ पृथ्वी २३ क्ष्मा २४ अवनिः २५ मेदिनी २६ मही । इत्यमरः । २ । १ । २ -- ३ ॥ भूर् २८ भूमी २९ धरणिः ३० क्षोणिः ३१ क्षोणी ३२ क्षौणिः ३३ क्षमा ३४ अवनी ३५ महिः ३६ रत्नगर्भा ३७ सागराम्बरा ३८ अब्धिमेखला ३९ भूतधात्री ४० रत्नावती ४१ देहिनी ४२ पारा ४३ विपुला ४४ मध्यमलोक- वर्त्मा ४५ । इति भरतः ॥ धरणीधरा ४६ धारणी ४७ महाकान्ता ४८ जगद्वहा ४९ गन्धवती ५० खण्डनी ५१ गिरिकर्णिका ५२ धारयित्री ५३ धात्री ५४ सागरमेखला ५५ सहा ५६ अचलकीला ५७ गौः ५८ अब्धिद्बीपा ५९ द्विरा ६० इडा ६१ इडिका ६२ इला ६३ इलिका ६४ । इति शब्दरत्नावली ॥ उदधि- वस्त्रा ६५ इरा ६६ आदिमा ६७ ईला ६८ वरा ६९ उर्व्वरा ७० आद्या ७१ जगती ७२ पृथुः ७३ भुवनमाता ७४ निश्चला ७५ बीज- प्रसूः ७६ श्यामा ७७ क्रोडकान्ता ७८ । इति राजनिर्घण्टः ॥ खगवती ७९ अदितिः ८० । इति जटाधरः ॥ * ॥ (पृथवी ८१ । इति शब्दार्णषः ॥) न्यायमते अस्या धर्म्मः । रूप- द्रवत्वप्रत्यक्षयोगित्वम् । इयं गुर्व्वी रसयुक्ता च । अस्या द्रवत्वं नैमित्तिकम् । अस्या गुणाः । स्पर्शः १ संख्या २ परिमितिः ३ पृथक्त्वम् ४ संयोगः ५ विभागः ६ परत्वम् ७ अपरत्वम् ८ वेगः ९ द्रवत्वम् १० गुरुत्वम् ११ रूपम् १२ पृथुरप्यवदद्वाक्यमीप्सितं देहि सुव्रते ! । सर्व्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च ॥ तथैव चाब्रवीद्भूमिदुंदोह च नराधिपः । स्वे स्वे पाणौ पृथुर्वत्सं कृत्वा स्वायम्भुवं मनुम् ॥ तदन्नमभवत् शुद्धं प्रजा जीवन्ति तेन वै । ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत् ॥ दोग्धा बृहस्पतिरभूत् पात्रं वेदस्तपो रसः । वेदैश्च वसुधा दुग्धा दोग्धा मित्रस्तदाभवत् ॥ इन्द्रो वत्सः समभवत् क्षीरमूर्ज्जस्करं बलम् । देवानां काञ्चनं पात्रं पितॄणां राजतन्तदा ॥ अन्तकश्चाभवद्दोग्धा यमो वत्सः सुधारसः । अलावुपात्रं नागानां तक्षको वत्सकोऽभवत् ॥ विषं क्षीरं ततो दोग्धा धृतराष्ट्रोऽभवत् पुनः । असुरैरपि दुग्धेयमायसे शक्रपीडनीम् ॥ पात्रे मायामभूद्वत्सः प्रह्रादिश्च विरोचनः । दोग्धा द्बिमूर्द्धा तत्रासीन्माया येन प्रवर्त्तिताः ॥ यक्षैश्च वसुधा दुग्धा पुरान्तर्द्धानमीप्सुभिः । कृत्वा वैश्रवणं वत्समामपात्रे महीपते ! ॥ प्रेतरक्षोगणैर्दुग्धा धरा रुचिरमुल्वणम् । रौप्यलाभोऽभवद्दोग्धा सुमाली वत्स एव तु ॥ गन्धर्व्वैश्च पुनर्दुग्धा वसुधा चाप्सरोगणैः । वतसं चैत्ररथं कृत्वा गन्धान् पद्मदले तथा ॥ दोग्धा च सुरुचिर्नाम नाट्यवेदस्य पारगः । गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च ॥ औषधानि च दिव्यानि दोग्धा मेरुर्महाबलः । वत्सोऽभूद्धिमवांस्तत्र पात्रं शैलमयं पुनः ॥ वृक्षैश्च वसुधा दुग्धा क्षीरं छिन्नप्ररोहणम् । पालाशपात्रे दोग्धा तु सालः पुष्पदलाकुलः ॥ प्लक्षोऽभवत्ततो वत्सः सर्व्ववृक्षगणाधिपः । एवमन्यैश्च वसुधा तथा दुग्धा यथेप्सितम् ॥” इति मत्स्यपुराणे १० अध्यायः ॥ * ॥ अन्यद्विवरणं भूगोलशब्दे द्रष्टव्यम् ॥ पृथ्वी । तद्वैदिकपर्य्यायः । गौः १ ग्मा २ ज्मा ३ क्ष्मा ४ क्षा ५ क्षामा ६ क्षोणी ७ क्षितिः ८ अवनिः ९ ऊर्व्वी १० पृथ्वी ११ मही १२ रिपः १३ अदितिः १४ इला १५ निरृतिः १६ भूः १७ भूमिः १८ पूषा १९ गातुः २० गोत्रा २१ । इत्येकविंशतिपृथिवीनामधेयानि । इति वेद- निघण्टौ १ अध्यायः ॥ (अन्तरिक्षम् । इति निघण्टुः । १ । ३ ॥ यथा, ऋग्वेदे । १० । १२१ । १ । “स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥” “पृथिवीत्यन्तरिक्षनाम ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथिवी स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।3।2।3

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथिवी¦ f. (-वी) The earth. E. प्रथ् to be famous, Una4di aff. षिवन्, fem. aff. ङीप्, and the vowel substituted for the semi-vowel; also with the anti-penultimate vowel changed to अ, पृथवी; or dropped alto- gether, पृथ्वी; or without the fem. aff. पृथिवि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथिवी [pṛthivī], [cf. Uṇ.1.184]

The earth; (sometimes written पृथिवि also). पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्.

Ground, soil.

The earth considered as one of the nine substances or five primary elements. -Comp. -इन्द्रः, -ईशः, -क्षित् m., -पालः, -पालकः, -भुज् m.,-भुजः, -शुक्रः a king. -कम्पः an earthquake. -तलम् the surface of the earth.

पतिः a king.

Yama, the god of death. -भृत् m. a mountain. -मण्डलः, -लम् the circuit of the earth. -रुहः a tree; पवमानः पृथिवीरुहानिव R.8.9. -लोकः terrestrial world, the earth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथिवी f. (= पृथ्वीf. of पृथु)the earth or wide world (" the broad and extended One " , personified as देवीand often invoked together with the sky [See. 3. दिव्and द्यावा-पृथिवीRTL. 182 ] ; according to VP. daughter of पृथु; the वेदmakes 3 earths , one called भूमि, inhabited by men , and a under it ; there is also an earth between the world of men and the circumambient ocean [ S3Br. ] and one extending through the 3 worlds [ Naigh. ]) RV. etc.

पृथिवी f. land , ground , soil ib.

पृथिवी f. earth regarded as one of the elements Prab. Sus3r.

पृथिवी f. = अन्तरिक्षNaigh. i , 3

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--various essences extracted from, by differ- ent classes of beings, following पृथु's example; फलकम्:F1:  भा. IV. १८. १३-27.फलकम्:/F also [page२-381+ ३८] धरा; first milked by ब्रह्मा; in the Vaivasvata epoch, Prthu milked her. फलकम्:F2:  Br. II. २०. 1-4; २१. १२; ३७. 3, १२-20; III. 3. ३४; 5. ७९; IV. 2. ११ and १८.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pṛthivī denotes the ‘earth’ as the ‘broad’ one in the Rigveda[१] and later,[२] being often personified as a deity[३] both alone and with Div, ‘heaven,’ as Dyāvā-Pṛthivī.[४] Mention is often made of three earths,[५] of which the world on which we live is the highest.[६] The earth is girdled by the ocean, according to the Aitareya Brāhmaṇa.[७] The Nirukta[८] places one of the three earths in each of the worlds into which the universe is divided (see Div). In the Śatapatha Brāhmaṇa[९] the earth is called the ‘firstborn of being,’ and its riches (vitta) are referred to;[१०] hence in a late passage of the Śāṅkhāyana Āraṇyaka[११] the earth is styled vasu-matī, ‘full of wealth.’ The word also occurs in the Rigveda,[१२] though rarely, in the form of Pṛthvī.[१३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथिवी स्त्री.
पृथ्वी, ऋ.वे. 4.15.1; उसके लिए चातुर्मास्य (वैश्वदेव) में एककपाल पुरोडाश विहित है; ग्रहस्ताभ्यां गच्छेत्, जै.ब्रा. I.13०।

  1. Rv. vii. 7, 2, 5;
    99, 3;
    v. 85, 1, 5;
    viii. 89, 5, etc.
  2. Av. xii. 1, 1 et seq.;
    Vājasaneyi Saṃhitā, xi. 53, etc.
  3. Rv. iv. 3, 5;
    51, 11;
    v. 49, 5;
    84, 1 et seq.;
    vi. 50, 13, 14;
    vii. 34, 23, etc.;
    Vājasaneyi Saṃhitā, xii. 103, etc.
  4. Rv. iv. 56, 1;
    vii. 53, 1, etc. See Macdonell, Vedic Mythology, pp. 20, 21, 123, 126.
  5. Rv. i. 34, 8;
    iv. 53, 5;
    vii. 104, 11;
    Av. iv. 20, 2;
    Vājasaneyi Saṃhitā, v. 9, etc.
  6. Av. vi. 21, 1;
    xix. 27, 3;
    32, 4;
    53, 5;
    Śatapatha Brāhmaṇa, iii. 5, 1, 31;
    v. 1, 5, 21.
  7. viii. 20. This idea is not found in the Saṃhitās, Macdonell, op. cit., p. 9.
  8. ix. 31;
    xi. 36;
    xii. 30;
    Naighaṇṭuka, v. 3, 5, 6. Cf. Bruce, Journal of the Royal Asiatic Society, 19, 321 et seq.
  9. xiv. 1, 2, 10.
  10. Śatapatha Brāhmaṇa, xi. 5, 6, 3.
  11. xiii. 1.
  12. vi. 12, 5;
    x. 187, 2. Cf. Macdonell, op. cit., 34.
  13. The regular adjectival feminine form of pṛthu, ‘broad.’
"https://sa.wiktionary.org/w/index.php?title=पृथिवी&oldid=479343" इत्यस्माद् प्रतिप्राप्तम्