अज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज क्षेपे । गतौ । इति कविकल्पद्रुमः ॥ अजति । इति दुर्गादासः ॥

अज इक भासि (अजि दीप्तौ चुरा इदित्वान्नुम् ।) इति कविकल्पद्रुमः ॥ इक अञ्जयति । भासि दोप्तौ । इति दुर्गादासः ॥

अजः, पुं, (न जायते नोत्पद्यते यः नञ् + जन् + अन्ये- ष्वपि दृश्यत इति कर्त्तरि डः उपपदसमासः ।) (“न हि जातो न जायेऽहं न जनिष्ये कदाचन । क्षेत्रज्ञः सर्व्वभूतानां तस्मादहमजः स्मृतः” ॥ इति भारते । “योमामजमनादिञ्च वेत्ति लोकमहेश्वरम्” । इति भगवद्गीतायाम् ।) ब्रह्मा । विष्णुः । शिवः । कामदेवः । सूर्य्यवंशीयराजविशेषः । स च रघु- राजपुत्त्रः दशरथपिता च । मेषः । इति ज्यो- तिषं ॥ माक्षिकधातुः । इति हेमचन्द्रः ॥ जन्म- रहिते वाच्यलिङ्गः । छागः । इति मेदिनी ॥ तत्- परीक्षा । यथा, -- “नक्षत्राणां विभेदेन नराणान्तु गणत्रयं । तेषां शुभाय निर्द्दिष्टं पशुवस्तत्रयं बलौ ॥ ये कृष्णाः शुचयश्छागाः पशवोऽन्ये तथैव च । देवजातिमिरुत्सृज्यास्ते सर्व्वार्थोपसिद्धये ॥ ये पीता हरिता वापि नरजातेरुदीरिताः । ये शुक्लाश्च महान्तो वा रक्षोजातेः शुभप्रदाः ॥ यो मोहादथवाज्ञानाद्वलिमन्यं प्रयच्छति । बध एव फलं तस्य नान्यत् किञ्चित् फलं भवेत्” ॥ इति युक्तिकल्पतरुः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज पुं।

अजः

समानार्थक:स्तभ,छाग,वस्त,छगलक,अज

2।9।76।1।7

अजा छागी शुभच्छागबस्तच्छगलका अजे। मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके॥

पत्नी : अजा

वृत्तिवान् : अजाजीवनः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

अज पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

3।3।30।2।1

केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः। अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

अज पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

3।3।30।2।1

केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः। अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज¦ षतौ क्षेपणे च भ्वादि॰ पर॰ सक॰ सेट्। अजति। अवैषीत्--आजीत्। तृच् अजिता--वेता। घञ्। आजः।
“अजन्ति वह्निं सदनान्यच्छ” इति वेदः।

अज¦ दीप्तौ इदित् चुरादि॰ उभय॰ सेट् अक॰। अञ्जयतिते। आञ्जिजत् त।

अज¦ पु॰ न जायते जन ड न॰ त॰। ईश्वरे,
“न जातो नजनिष्यते” इति श्रुतेः
“न हि जाती न जायेऽह नजनिष्ये कदाचन। क्षेत्रज्ञः सवभूतानां तस्मादहसजःस्मृतः” [Page0087-a+ 38] इति भार॰। जीवे च
“अजोनित्यः शाश्वतोऽयं पुराणोन हन्यते हन्यमाने शरीरे” इति गीता।
“जहात्येनांभुक्तभोगामजोऽन्य इति” श्रुतिः। स हि स्वीपाधिभूतबुद्धिनिष्ठकर्म्मभिरारब्धदेहमधिष्ठाय बुद्धिनिष्ठकर्त्तृत्वादिक-मात्मन्यभिमन्यमानः जीव इति व्यवह्रियते
“न जायतेम्रियते वा कथञ्चित् नायं भूत्वा भविता वा न भूय” इतिगीतायां तस्य जन्मादिशून्यत्वमुक्तं तच्च
“जायते अस्ति वर्द्धतेविपरिणमते अपक्षीयते नश्यतीति” यास्कोक्तषड्भाव-विकाराणामुपलक्षणमाद्यन्तयोः जन्मनाशरूपविकारयो रभा-वकथनेन तदन्तःपातिनामपि सन्दंशपतितन्यायेन ग्रहणा-वश्यम्भावात्। स च ब्रह्माभिन्न एवेति वेदान्तिमतम् बुद्धिरूपो-पाधीनां नानात्वात् न सर्वव्यवहारसाङ्कर्य्यम्। बहव इतिसाङ्ख्यादयः
“जन्मादिव्यवस्थातः पुरुषबहुत्वमिति” पुरुष-स्योपाधिभूतबुद्धिभेदेऽपि
“उपाधिर्भिद्यते न तु तद्वानिति” सूत्रेण उपाधिभेदेऽपि उपहितस्यैकत्वेन न भेदः, विशिष्ट-स्यानतिरिक्ततया न जन्मादिव्यवस्थेति पुरुषबहुत्वमङ्गी-चक्रुः कर्त्तृत्वादिकं बुद्धिगतमपि स्वोपाहितचैतन्ये एवप्रतिविम्बति तेन तदविविक्तचैतन्ये तदवभासात् पुरुषस्यभोगः,
“चिदवसानोभोग इति” सूत्रे तथैव प्रतिपादनात्एवञ्च यावत्यः बुद्धिव्यक्तयस्तावन्त एव पुरुषाः स्वस्वोपाधिकृतंकर्म्मादिकं स्वकर्त्तृकतया अभिमन्यमानास्तत्प्रयुक्तं सुख-दुःखादिकमात्मीयत्वेन अभिमन्यमानाः भोक्तारैति व्यव-ह्रियन्ते अतएवोक्तम्
“बुद्धेर्भोग इवात्मनीति”।
“कामःसंकल्पो चिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एवेति” श्रुतेः ज्ञानादिवृत्तीनां मनोजन्यत्वात्मनोधर्म्मत्वम् सांख्यवेदान्तिनोस्तुल्यम् जीवस्य विभुत्वाङ्गी-कारेऽपि स्वोपाधिबुद्ध्यधिष्ठानदेह एव विशेषसंयोगात्तत्रैव आत्मत्वाभिमानः नान्यदेहेषु, तेषां स्वभोगार्थंस्वोपाधिबुद्धिकृतकर्म्मारब्धत्वाभावात्। एवं सुखदुःखानुस-न्धानमपि स्वोपाधिकृतकर्म्मविशेषादेवेति तत्तद्भेदव्यवस्थेति। ज्ञानकारणमनसाञ्च पुरुषभेदेन भिन्नत्वात् न परानुसन्धा-नेनापरस्यानुसन्धानप्रसङ्ग इति सांख्यभेदान्तयोस्तुल्यम्। विशिष्टस्यातिरिक्तत्वानतिरिक्त एव तयोर्विसंवादः। नैया-यिकवैशेषिकादयस्तु ज्ञानादयो जीवधर्म्माः जीवाश्चवहवः नित्या विभवश्च कर्त्तृत्वं भोक्तृत्वञ्च जीवाना-मेव धर्म्मः, तेषां विभुत्वेऽपि स्वादृष्टारब्धदेहेष्वेव संयोग-विशेषः सएव जन्म, तद्वियोगश्च सरणमित्येव विशेषः न तुस्वतो जन्मनाशाविति स्वीचक्रुः। तेन तन्मतेऽपि न अज-[Page0087-b+ 38] त्वव्याघातः। एवं सर्व्वदर्शनाङ्गीकृतसरणावजत्वम्। माध्वास्तु जीवस्याणुत्वमीश्वरादुत्थितत्वञ्च
“एतस्यैवविस्फुलिङ्गाव्युच्चरन्तीति” श्रुतेस्तत्रैव तात्पर्य्यात्
“बालाग्रशतधारस्य शतधा कल्पितस्य च। भागो जीवः सविज्ञेय” इत्युक्तेश्च जीवस्याणुत्वम् अणुत्वेऽपि तेषां सर्व्व-देहगतसुखाद्यनुसन्धानं गुणद्वारैव, यथा गृहैकदेशस्थितंकस्तूरीप्रभृतिसुगन्धि द्रव्यं सौरभेण सर्वं गृहमामोदयति एवंहृदयस्थं विस्फुलिङ्गरूपं चैतन्यं सर्वदेहगतं प्रकाशं कुर्वत्शब्दादीन् विषयांश्चावभासयत् सर्वव्यापीत्युच्यते न तुस्वरूपतः
“अणोरणीयान् महतो महीयानिति” श्रुतेःस्वरूपगुणाभ्यां अणुत्वमहत्त्वयोः सम्भवपरतायामेव तात्-पर्य्यात्। अजत्वव्यपदेशस्तु भूतारब्धत्वाभावकृतं गौणमतो-ऽत्र अजशब्दो भाक्त एव इत्युररीचक्रुः। चार्वाकमतेतु आत्मनो नाजत्वं देहाकारपरिणतभूतचतुष्टयस्यैवतेषां मते जीवत्वात् तद्विवरणं चेतनशब्दे वक्ष्यते। सौगतादिमते तु जीवानां संविदनतिरिक्ततया सर्व-संविदनुस्यूतत्वात् जन्मान्तरभाविनः अपवर्गरूपफलादेःस्वीकाराच्च नित्यत्व, नित्यत्वाच्च अजत्वमिति भेदः।
“सत्वं रजस्तम इति प्रकृते र्गुणास्तैर्युक्तः परः पुरुष एकइहास्य धत्ते। स्थित्यादये हरिविरिञ्चिहरेति संज्ञा” मित्यु-क्तेश्च ईश्वरस्यैव खोपाधिमायागतसत्वरजआद्युपाधिभिःजन्मस्थितिनाशनरूपकार्य्यकरणार्थमायाविर्भावात् अजस्वरू-पाननतिरेकात् तेषामजत्वं तेन ब्रह्मणि, विष्णौ, हरे चपु॰। न जायते इत्यजा। सांख्यमतसिद्धप्रधानापरपर्य्यायेसाम्यावस्थापन्नसत्वरजस्तमोरूपगुणत्रयात्मके स्त्री।
“अजा-मेकां लोहितशुक्लकृष्णवर्णाः सरूपाः बह्वीः प्रजाः सृज-मानामिति” श्रुतिः। सत्वादिगुणानुसारेण श्वेतादिरूप-युक्तबहुकार्य्यस्रष्टृत्वाच्च तस्याः नानावर्ण्णत्वमिति सांख्याः। वेदान्तिनस्तु एतां श्रुतिं तेजोऽबन्नरूपपरतया व्याचक्रुः। तथा हि
“हन्ताहमिमास्तिस्रो देवता अनेन जीवेना-त्मनानुप्रविश्य नामरूपे व्याकरवाणीति” तेजोऽबन्नाभि-मानिनीस्तिस्रो देवता अनुप्रविश्येत्युक्तेः प्रक्रान्ततेजोऽ-बन्नानामेव भौतिकसृष्ट्युपादानत्वावगमात् तासामेवप्रकृतित्वेन अजत्वम्, तासाञ्च लोहितादिरूपाणि तत्प्रक-रणशेषे उक्तानि
“यल्लोहितं रूपं तत्तेजसो रूपं, यच्छुक्लंतदपां, तत् कृष्णं तदन्नस्येति”। एवञ्चोक्तश्रुत्युक्तलोहिता-दिरूपाणामेवेह श्रुतौ प्रप्त्वभिज्ञानात् अजाशब्देन तेजोऽ-बन्नरूपप्रकृतेर्ग्रहणमिति” तेन अजामित्यादिश्रुतौ अजा-[Page0088-a+ 38] शब्देन तादृशप्रकृतिरेव बोध्यते। तथा च तादृश्यां तेजो-बन्नाभिमानिदेवतायां स्त्री। अजाशंब्दीक्ता नानागुणाःसन्त्यस्य अच्। छागे तस्य नानावर्ण्णत्वात्तथात्वम्। छाग्यांस्त्री जातित्वेऽपि अजादित्वात् टाप्।
“अजागलस्तन-च्छायेति” ज्योतिषम्। द्वादशधा विभक्तस्य राशिचक्रस्यमेषरूपे प्रथमे राशौ
“जीवार्किभानुजेज्यनां क्षेत्राणिस्युरजादयैति” ज्योतिषम् तस्य मेषरूपत्वेऽपि मेषस्यअजतुल्याजाधिष्ठितरूपाभ्यां तत्त्वम्। मेषे च अजेन ब्रह्मणादक्षयज्ञभङ्गसमये मेषरूपधारणेन पलायमानत्वात् अजा-धिष्ठितरूपवत्त्वात् मेषस्य उपचारात् अजत्वम्। माक्षिक-धातौ पु॰। जननशून्ये गगनादौ त्रि॰। आत् विष्णो-र्जायते इति। चन्द्रे कामे, च पु॰।
“चन्द्रमा मनसोजात इति” श्रुतौ विष्णोर्मनीजन्यत्वाच्चन्द्रस्य अजत्वम्॥ कामस्य वासुदेवात् रुक्मिण्यां जातत्वं भागवते प्रसिद्धम्दशरथपितरि रघुराजपुत्त्रे रामचन्द्रस्य पितामहे सूर्य्य-वंश्ये नृपभेदे च। तस्याजत्वञ्च अजरूपब्रह्मणो मूहूर्त्त-जातत्वात् यथोक्तं रघौ
“ब्राह्म्ये मूहूर्त्ते किल तस्य देवीकुमारकल्पं सुषुवे कुमारम्। अतः पिता ब्रह्मण एवनाम्ना तमात्मजन्मानमजं चकारेति” तच्चरितञ्च तत्रैवपञ्चमाद्यष्टमसर्गान्ते द्रष्टव्यम्। छागतुल्याकारवत्त्वात्औषधिविशेषे स्त्री। तल्लक्षणं
“अजास्तनाभकन्दा तुसक्षीरा क्षुपरूपिणी। अजा महौषधी ज्ञेया शङ्खकुन्दे-न्दुपाण्डरेति” वैद्यकम्। ऋषिभेदे पु॰। गर्गा॰ यञ्। आज्यः तदपत्ये। बहुषु लुक्। अजाः। नडा॰ फक्। आजायनः तद्गोत्रापत्ये। उपमानतया पूर्व्वनिर्द्देशेतदन्तपादस्य नान्त्यलोपः। अजपादः स्त्रियान्तु कुम्भप॰ङीप् अन्त्यलोपः पदादेशश्च। अजपदीति भेदः। एका-दशरुद्रमध्ये प्रथमे रुद्रे पु॰। तद्विवरणम् अजैकपादशब्देदश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज¦ r. 1st cl. (अजति)
1. To go.
2. To blame. or censure: the root is irregular, वी being substituted for it before many of the inflecti- ons, as विवाय, वीयात् &c. with an indicatory इ अजि r. 10th cl. (अञ्जयति) To shine.

अज¦ m. (-जः) A name of BRAHMA4
2. Also of VISHN4U
3. A name of SIVA.
4. Also of KA4MA. CUPID.
5. A proper name, the son of RAGHU, and father of DA4SARATHA.
6. A he-goat.
7. A sheep.
8. A mineral substance. See माक्षिक f. (-जा)
1. A she-goat.
2. Illusion, the unreality of the universe, personified as Sakti. mfn. (-जः-जा-जं) Unborn. E. अ neg. and ज born. unborn; or अज to go, aff. अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज [aja], a. [न जायते; जन्-ड. न. त.] Unborn, existing from all eternity; यो मामजमनादिं च वेत्ति लोकमहेश्वरम् Bg.1. 3; अजस्य गृह्णतो जन्म R.1.24.

जः The 'unborn', epithet of the Almighty Being; न हि जातो न जाये$हं न जनिष्ये कदाचन । क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः ॥ Mb.; also a N. of Viṣṇu, Śiva or Brahmā.

The (individual) soul (जीवः) अजो नित्यः शाश्वतो$यं पुराणो न हन्यते हन्यमाने शरीरे Bg.2.2.

A ram, he-goat (अजेन ब्रह्मणा दक्षयज्ञभङ्गसमये मेषरूपग्रहणेन पलायमानत्वात् अजाधिष्ठितरूपवत्त्वात् मेषस्य उपचारात् अजत्वम् Tv.]

The sign Aries.

A sort of corn or grain; अजैर्यष्टव्यं तत्राजा व्रीहयः Pt.3.

Mover, leader (Ved.), said of Indra, Maruts, &c.; a drove.

N. of a mineral substance (माक्षिकधातु).

N. of the Moon or Kāmadeva (आत् विष्णोर्जायते इति; cf. चन्द्रमा मनसो जातः).

A vehicle of the sun.

N. of the father of Daśaratha and grand-father of Rāma; so called because he was born on the Brāhma Muhūrta.

N. of a Ṛiṣi. cf. अजो हरौ हरे कामे विधौ छागे रघोः सुते । Nm. -Comp. -अदः [अजम् अत्तीति; अद्-कर्मण्यण् P.III.2.9.] N. of the ancestor of a warrior tribe, P.IV.1.171. -अदनी [अजैः तृप्त्या अन्यैः दुःखस्पर्शत्वे$पि अद्यते; अद् कर्मणि ल्युट्] a kind of prickly nightshade, दुरालभा (Mar. धमासा). -अन्त्री [अजस्य अन्त्रमिव अन्त्रं तदाकारवती मञ्जरी यस्याः] N. of a potherb Convolvulus Argenteus, नीलबुह्ना. (Mar. शंखवेल ?)-अविकम् [अजाश्चावयश्च तेषां समाहारः द्वन्द्व] goats and sheep; small cattle; अजाविके तु संरुद्धे Ms.8.235. खरोष्ट्र- महिषीश्चैव यच्च किञ्चिदजाविकम् Mb.1.113.35. -अश्वम् goats and horses. (-श्वः) the Sun or Pūṣan, who has goats for the horses. -एकपाद्-दः [अजस्य छागस्य एकः पाद इव पादो यस्य] N. of one of the 11 Rudras, or of the asterism पूर्वाभाद्रपदा presided over by that deity. -एडकम् [अजाश्च एडकाश्च तेषां समाहारः] goats and rams. -कर्णः -कर्णकः [अजस्य कर्णं इव पर्णं यस्य-स्वार्थे कन्] N. of the plant असनवृक्ष Terminalia Alata Tomentosa; of another tree साल Shorea Robusta. -गन्धा [अजस्य गन्ध इव गन्धो यस्याः सा] the shrubby basil, वनयामानी. -गन्धिका a kind of वर्वरीशाक (Mar. तिलवणी, कानफोडी). -गन्धिनी = अजशृङ्गी q. v. -गरः [अजं छागं गिरति भक्षयति; गॄ-अच्] a huge serpent (boa-constrictor) who is said to swallow goats. (-री) N. of a plant. -गल See अजागल below. -गल्लिका [अजस्य गल्ल इव] an infantile disease (Mentagra). -जीवः, -जीविकः [अजैस्तच्चारणेन जीवति; अजा एव जीविका यस्य वा] a goat-herd; so -˚पः, -˚पालः. -दण्डी [अजस्य ब्रह्मणो दण्डो यस्याः सा] ब्रह्मदण्डी a kind of plant (ब्रह्मणो यज्ञार्थदण्डस्य तदीयकाष्ठेन करणात् तथात्वम्).

देवता N. of the 25th asterism. पूर्वाभाद्रपदा.

fire, the presiding deity of goats (रौद्री धेनुर्विनिर्दिष्टा छाग आग्नेय उच्यते). -नामकः [अजः नाम यस्य सः कप्] a mineral substance. -नाशनः A wolf.

पतिः the best of goats.

N. of Mars; lord of the sign Aries. -पथः = अजवीथिः q. v. -पदः, -पाद्-दः N. of a Rudra; See अजैकपाद above. -बन्धुः [अजस्य बन्धुरिव मूर्खत्वात्] a fool (silly like the goat). -भक्षः [अजैर्भक्ष्यते असौ भक्ष्-कर्मणि घञ्] N. of the वर्वरी plant (तिळवण the leaves of which are very dear to goats). -मायु a. Ved. bleating like a goat (a frog) गोमायुरेक अजमायुरेकः Rv.7. 13.6,1. -मारः [अजं मारयति विक्रयार्थं; मृ-णिच्-अण्]

a butcher.

N. of a country (the modern Ajmeer, which, it is supposed, formerly abounded in butchers).

N. of a tribe (गण). -मीढः [अजो मीढो यज्ञे सिक्तो यत्र ब.]

N. of the place called Ajmeer.

N. of the eldest son of Hasti, born in the family of Puru, son of Yayāti.

N. of a son of सुहोत्र and author of some Vedic hyms like Rv.4.43.

surname of Yudhisṭhira.-मुख a. goat-faced. (खः) N. of a Prajāpati (Dakṣa). When Dakṣa reviled Śiva at his sacrificial session, Vīrabhadra pulled out his face, and afterwards at the request of Śiva himself he put up a goat's face in place of the original human one. (-खी) N. of a Rākṣasī kept to watch over Sītā in the Aśoka garden at Laṅkā. -मोदा, -मोदिका [अजस्य मोद इव मोदो गन्धो यस्याः, अजं मोदयतीति वा] N. of a very useful medicinal plant, Common Carroway; the species called Apium Involucratum or Ligusticum Ajowan (Mar. ओंवा). अजमोदां च बाह्लीकं जीरकं लोध्रकं तथा । �+Śiva. B.3.18-लम्बनम् [अज इव लम्ब्यते गृह्यते कृष्णवर्णत्वात् कर्मणि ल्युट्] antimony. (Mar. सुरमा). -लोमन्, -लोमी -मा [अजस्य लोमेव लोममञ्जरी यस्य-स्याः वा] cowage, Carpopogon Pruriens (Mar. कुहिली). -वस्तिः [अजस्य वस्तिरिव वस्ति- र्यस्य] N. of a sage, or of a tribe sprung from him.-वीथिः -थी f. [अजेन ब्रह्मणा निर्मिता वीथिः शाक त.]

one of the three divisions of the southern path comprehending the three asterisms मूल, पूर्वाषाढा and उत्तराषाढा; a sort of heavenly passage (गगनसेतु, यमनाला); पितृयानो$- जवीथ्याश्च यदगस्त्यस्य चान्तरम् Y.3.184.

goat's path.-शृङ्गी [अजस्य मेषस्य शृङ्गमिव फलं यस्याः सा] N. of a plant, विषाणी or Odina Wodier, highly medicinal, (Mar. मेंढशिंगी), See मेषशृङ्गी.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज m. a drove , troop (of मरुत्s) AV.

अज m. a driver , mover , instigator , leader

अज m. N. of इन्द्र, of रुद्र, of one of the मरुत्s([ अज एक-पाRV. , and अज एक-पादAV. ]), of अग्नि, of the sun , of ब्रह्मा, of विष्णु, of शिव, of काम(See. 2. अ-ज)

अज m. the leader of a flock

अज m. a he-goat , ram([ cf. Gk. ? ,? ; Lith. ?])

अज m. the sign Aries

अज m. the vehicle of अग्नि

अज m. beam of the sun ( पूषन्)

अज m. N. of a descendant of विश्वामित्र, and of दशरथ's or दीर्घबाहु's father

अज m. N. of a mineral substance

अज m. of a kind of rice

अज m. of the moon

अज m. pl. N. of a people RV. vii , 18 , 19

अज m. of a class of ऋषिs MBh.

अज/ अ-ज mfn. not born , existing from all eternity

अज/ अ-ज m. N. of the first uncreated being RV. AV.

अज/ अ-ज m. ब्रह्मा, विष्णु, शिव, काम

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of ब्रह्मा. भा. II. 4. १९; वा. ७३. ६२; ९८. ५४.
(II)--a son of प्रतिहर्ता and Stuti. भा. V. १५. 5.
(III)--a Rudra, and a son of भूत and सरूपा. भा. VI. 6. १७.
(IV)--the son of Raghu, and father of दशरथ. (Burnouf makes Aja, son of पृथुश्रवस्. But पृथुश्रवस् here is an adjective of Raghu meaning--highly renowned). भा. IX. १०. 1; Br. III. ६३. १८४; वा. ८८. १८३: Vi. IV. 4. ८५-6. [page१-028+ २५]
(V)--the son of ऊर्ध्वकेतु and father of Purujit. भा. IX. १३. २२.
(VI)--a तुषित god. Br. II. ३६. १०.
(VII)--a son of Uttama Manu. Br. II. ३६. ३९; वा. ६१. १८५; ६२. 9. ३४; Vi. III. 1. १५.
(VIII)--a कूष्माण्ड Pis4a1ca, one of the two sons of कपी. Had a daughter जन्तुधना. Br. III. 7. ७४-85.
(IX)--an attribute of कुमार. Br. III. १०. ४८.
(X)--a सुधमान god. Br. IV. 1. ६०.
(XI)--a horse of the chariot of the moon. M. १२६. ५२.
(XIII)--a son of भृगु. वा. ६५. ८७.
(XIV)--a division of the night. वा. ६६. ४३.
(XV)--the name of a दानव. वा. ६८. ११. [page१-029+ २८]
(XVI)--the name given to Dhanvantari when he first appeared out of the churning of the ocean for nectar. वा. ९२. १०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aja : m. (pl.): A class of ṛṣis.

Ajas mentioned among the Ṛṣis who waited on Pitāmaha (Brahman) in his Bhavana (ajāś caivāvimūḍhāś ca…/ṛṣayaḥ sarva evaite pitāmaham upāsate) 1. 203. 5.


_______________________________
*1st word in left half of page p609_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aja : m. (pl.): A class of ṛṣis.

Ajas mentioned among the Ṛṣis who waited on Pitāmaha (Brahman) in his Bhavana (ajāś caivāvimūḍhāś ca…/ṛṣayaḥ sarva evaite pitāmaham upāsate) 1. 203. 5.


_______________________________
*1st word in left half of page p609_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aja, Ajā.--This is the ordinary name for goat in the Rigveda[१] and the later literature. The goat is also called Basta, Chāga, Chagala. Goats and sheep (ajāvayaḥ) are very frequently mentioned together.[२] The female goat is spoken of as producing two or three kids,[३] and goat's milk is well known.[४] The goat as representative of Pūṣan plays an important part in the ritual of burial.[५] The occupation of a goatherd (ajapāla) was a recognized one, being distinguished from that of a cowherd and of a shepherd.[६]

Aja.--The Ajas are named in one verse of the Rigveda[७] as having been defeated by the Tṛtsus under Sudās. They are there mentioned with the Yakṣus and Śigrus, and Zimmer[८] conjectures that they formed part of a confederacy under Bheda against Sudās. The name has been regarded as a sign of totemism,[९] but this is very uncertain, and it is impossible to say if they were or were not Āryans.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज पु.
बकरा, ऋ.वे. 1०.9०.1०; अ.वे. 5.31.2; वा.सं. 3.43; प्रजापति के लिए बलि के रूप में प्रदान किया जाता है, शां.श्रौ.सू. 1.1; ‘अश्वो अजस्तूपरो गोमृग इति प्राजापत्याः’, आश्व.श्रौ.सू. 1०.9.5; सोम-याग के अगिन्षोमीय कृत्य में अर्पित किया जाता है, आप.श्रौ.सू. 1०.29.4; 11.17.1; अच्छावाकवाद अज 38 16.8.3; 19.2.1; ‘उत्तरेण गार्हपत्यायतनं कल्माषम् अजं बधनति’, आप.श्रौ.सू. 5.7.17 (अग्न्याधेय), ‘ब्रह्मन्’ को दक्षिणा के रूप में दिया जाने वाला, अ.वे. 9.5.7, सुब्रह्मण्य निगद को गाने के अवसर पर, पञ्च.ब्रा. 18.9.19; आश्व.श्रौ.सू. 9.4.11; अगनीध को (देय), आप.श्रौ.सू. 5.2०.7; शां.श्रौ.सू. 2.3.22; ला.श्रौ.सू. 4.12.1०; ‘अगिन्स्तुत’-संज्ञक एकदिवसीय सोम याग के अवसर पर, ला.श्रौ.सू. 8.7.1; गोदाने अजः केशप्रतिग्रहाय, द्रा.गृ.सू. 2.5.5; गो.गृ.सू. 3.1.9; अगिन्देवता के लिए पवित्र ‘आगन्ेयो वाजः’, गो.ब्रा. 2.3.9; इसके कर्ण में आहुति ‘अजस्य वा कर्णे ------ जुहुयात्’, षड्वि.ब्रा. 4.(5). 1.12; का.श्रौ.सू. 25.4.4 (प्रायश्चित्तीय कर्म) जौ के साथ मांस पकाया जाता है और खाया जाता है, भा.मे. 1.12.4.5। अज एकपाद वि. एक पैर वाला बकरा (एक गौण वैदिक देवता), ऋ.वे. 2.31.6; अ.वे. 13.1.6; तै.सं. 4.4.1०.3, वा.सं. 5.33; पञ्च.ब्रा. 1.4.12; ता.ब्रा. 3.1.2.8; उसे आहुति दी जाती है, पार.गृ.सू. 2.15.2।

  1. Aja in Rv. x. 16, 4;
    i. 162, 2. 4;
    Av. ix. 5, 1;
    Vājasaneyi Saṃhitā, xxi. 9, etc.;
    ajā in Rv. viii. 70, 15;
    Av. vi. 71, 1;
    Vājasaneyi Saṃhitā, xxiii., 56, etc.
  2. Rv. x. 90, 10;
    Av. viii. 7, 25;
    Vājasaneyi Saṃhitā, iii. 43, etc.
  3. Taittirīya Saṃhitā, vi. 5, 10, 1.
  4. Taittirīya Saṃhitā, iv. 1, 6, 1;
    v. 1, 7, 4. Cf. Hillebrandt, Vedische Mythologie, 3, 364, n. 4.
  5. Rv. x. 16, 4, etc. Cf. p. 9.
  6. Vājasaneyī Saṃhitā, xxx. 11;
    Taittirīya Brāhmaṇa, iii. 4, 9, 1.
  7. vii. 18. 19.
  8. Altindisches Leben, 127, Cf. Ludwig, Translation of the Rigveda, 3, 173.
  9. Cf. Macdonell, Vedic Mythology, 153;
    Keith, Journal of the Royal Asiatic Society, 1907, 929;
    Aitareya Āraṇyaka, 200, 21;
    Risley, Peoples of India, 83 et seq.
"https://sa.wiktionary.org/w/index.php?title=अज&oldid=484482" इत्यस्माद् प्रतिप्राप्तम्