ऋज्राश्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋज्राश्व/ ऋज्रा m. " having quick horses " , N. of a man RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṛjrāśva appears in the Rigveda[१] as one of the Vārṣāgiras, along with Ambarīṣa, Surādhas, Sahadeva, and Bhayamāna, and as apparently victorious in a race. Elsewhere[२] in the Rigveda he is celebrated as having been blinded by his father for slaying one hundred rams for a she-wolf, and as having been restored to sight by the Aśvins, a legend of quite obscure meaning.

Cf. Macdonell, Vedic Mythology, p. 52.

  1. i. 100, 16. 17.
  2. i. 116, 17;
    117, 16. 17.
"https://sa.wiktionary.org/w/index.php?title=ऋज्राश्व&oldid=473026" इत्यस्माद् प्रतिप्राप्तम्