मघ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघ, इ ङ भूषे । कविकल्पद्रुमः ॥ (भ्वा० आत्म०- सक० सेट् ।) इ, मङ्घ्यते । इति दुर्गादासः ॥

मघ, इ ङ कैतवाध्यार्थयोः । इति कविकल्प- द्रुमः ॥ (भ्वा०-आत्म०-द्यूतक्रीडादौ अक०-गतौ निन्दायां आरम्भे च सक०-सेट् ।) कैतवमिह कितवक्रिया अक्षक्रीडनादिः । इ मङ्घ्यते ङ मङ्घते अक्षैः कितवः । अध्यर्थो गतिनिन्दा- रम्भजवाः । कैतवजवयोरेवायमिति केचित् । इति दुर्गादासः ॥

मघः, पुं, (मघि + अच् । पृषोदरात् साधुः ।) द्बीपविशेषः । इति मेदिनी । घे, ४ ॥ देश- विशेषः । स तु मग्नामकम्लेच्छानां स्थानम् ॥ पुष्पविशेषे क्ली । इति शब्दरत्नावली ॥ (क्लीं मंहनीयं धनम् । यथा, ऋग्वेदे । ७ । २१ । ७ । “इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहु वन्तसातौ ॥” “मघानि मंहनीयानि धनानि ।”) इति तद्भाष्ये सायनः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघ¦ कैतवे द्यूतक्रीडादौ अक॰ गतौ निन्दायां आरम्भे चसक॰ भ्वा॰ आ॰ सेट् इदित्। मङ्घते अमङ्घिष्ट।

मघ¦ भूषणे भ्वा॰ पर॰ सक॰ सेट् इदित्। मङ्घति अमङ्घीत्।

मघ¦ पु॰ मघि--अच् पृषो॰।

१ द्वीपभेदे मेदि॰। (मग)नामके

२ म्लेच्छदेशभेदे।

३ पुष्पभेदे न॰ शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघ¦ m. (-घः)
1. One of the Dwi4pas or divisions of the universe.
2. A country, that of the modern Mugs, or A4rra4ka4n.
3. A drug.
4. Pleasure, happiness.
5. A kind of medicine. n. (-घं) A kind of flower. f. (-घा) The tenth lunar asterism, containing five stars figured by a house: it is sometimes considered to be confined to the plural number. (मघाः) f. (-घा-घी) A sort of grain. E. मह to wor- ship, aff. कन् and ह changed to घ; or मघि-अच् पृषो० |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघः [maghḥ], 1 N. of one of the Dvīpas or divisions of the universe.

N. of a country.

A kind of drug or medicine.

Pleasure.

N. of the tenth lunar mansion; see मघा.

See मघम्.

घम् A kind of flower.

a gift, present.

Wealth, riches (Ved.).-Comp. -गन्धः Mimusops Elengi. (बकुल).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघ m. ( मंह्)a gift , reward , bounty RV.

मघ m. wealth , power ib.

मघ m. a kind of flower L.

मघ m. a partic. drug or medicine (also f( आ). ) L.

मघ m. N. of a द्वीप( s.v. ) L.

मघ m. of a country of the म्लेच्छs L.

मघ m. N. of the wife of शिवL.

मघ f( ई, आ). a species of grain L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Magha in the Rigveda[१] denotes ‘bounty,’ and Maghavan[२] is the regular Vedic name for the ‘generous giver’ of bounties to priests. It is doubtful whether the Maghavans were more than this, or had any special rank as a class in Vedic society. See Sabhā.

  1. i. 11, 3;
    104, 5;
    iii. 13, 3;
    19, 1;
    iv. 17, 8;
    v. 30, 12;
    32, 12, etc.;
    Nirukta, v. 16. Very rarely later, e.g., Vājasaneyi Saṃhitā, xx. 67.
  2. Rv. i. 31, 12;
    ii. 6, 4;
    27, 17;
    v. 39, 4;
    42, 8;
    vi. 27, 8, etc. So Magha-tti, ‘giving of gifts,’ Rv. iv. 37, 8;
    v. 79, 5;
    viii. 24, 10, etc.;
    Maghadeya, ‘giving of gifts,’ vii. 67, 9;
    x. 156, 2;
    Maghavat-tva, ‘liberality,’ vi. 27, 3. The word Maghavan is the epithet par excellence of Indra in the Rv. (iii. 30, 3;
    iv. 16, 1;
    31, 7;
    42, 5, etc.), and survives in post-Vedic literature as a name of Indra;
    otherwise, even in the later Saṃhitās, it is very rare, occurring practically as a divine epithet only (of Indra, Taittirīya Saṃhitā, iv. 4, 8, 1;
    Bṛhadāraṇyaka Upaniṣad, i. 3, 13;
    Kauṣītaki Upaniṣad, ii. 11).
"https://sa.wiktionary.org/w/index.php?title=मघ&oldid=474165" इत्यस्माद् प्रतिप्राप्तम्