ओकम्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नाम:[सम्पाद्यताम्]

सकारान्त: ओकस् शब्द: निवासस्थानम् इत्यर्थ: दिवौकस्, वनौकस् इत्यादयानि उदाहरणानि

पर्याय रूपाणि[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओकम्, क्ली, (उचेरिगुपधलक्षणे के गुणः कुत्वञ्च “ओक उचः के” । ७ । ३ । ६ । ४ । इति निपा- त्यते ।) गृहम् । आश्रयः । इत्यमरटीकायां भर- तादयः ॥ (पुं । पक्षी । वृषलः ॥)

"https://sa.wiktionary.org/w/index.php?title=ओकम्&oldid=506631" इत्यस्माद् प्रतिप्राप्तम्