शर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरम्, क्ली, (शॄ + अप् ।) जलम् । इति मेदिनी ॥

शरः, पुं, (शॄणात्यनेनेति । शॄ गि हिंसे + “ऋदो रप् ।” ३ । ३ । ५७ । इति अप् ।) बाणः । इत्यमरः ॥ (यथा, रघुः । १ । ६१ । “तव मन्त्रकृतो मन्त्रैर्दूरात् प्रशमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥”) दध्यग्रभागः । इति मेदिनी ॥ दुग्धशरस्य नामान्तरम् । सन्तालिकः । दधिशरस्य नामा- न्तरम् । दधिसारः । दधिस्नेहः । कट्टरञ्च । इति रत्नमालादयः ॥ तृणविशेषः । का~डा इति हिन्दी भाषा । (यथा, महाभारते । १ । १३८ । १५ । “आचार्य्यः कलसाज्जातो द्रोणः शस्त्रभृतां- वरः । गौतमस्यान्ववाये च शरस्तम्बाच्च गौतमः ॥”) तत्पर्य्यायः । इषुः २ काण्डः ३ बाणः ४ मुञ्जः ५ तेजनः ६ गुन्द्रकः ७ । इति रत्नमाला ॥ उत्- कटः ८ शायकः ९ क्षुरः १० इक्षुप्रः ११ क्षुरिकापत्रः १२ विशिखः १३ । अस्य गुणाः । मधुरत्वम् । सतिक्तत्वम् । कोष्णत्वम् । कफ- श्रान्तिमदापहत्वम् । बलवीर्य्यकारित्वम् । नित्यं निषेवितञ्चेत् किञ्चिद्वातकारित्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “भद्रमुञ्जः शरो बाणस्तेजनश्चक्षुवेष्टनः । मुञ्जो मुञ्जातको वाणः स्थूलदर्भः सुमेधसः ॥ मुञ्जद्वयन्तु मधुरं तुवरं शिशिरं तथा । दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षिरोगजित् । दोषत्रयहरं वृष्यं मेखलासूपयुज्यते ॥” इति भावप्रकाशः ॥ उशीरः । महापिण्डीतरुः । इति च राज- निर्घण्टः ॥ हिंसा । इति शॄधात्वर्थदर्शनात् ॥ (ज्योतिषोक्तपञ्चमाङ्कः । यथा, साहित्यदर्पणे । ४ । २६४ । “वेदखाग्निशराः शुद्धैरिषुवाणाग्निसायकाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर पुं।

गुन्द्रः

समानार्थक:गुन्द्र,तेजनक,शर

2।4।162।1।6

ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः। नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

शर पुं।

बाणः

समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु

2।8।87।1।3

कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः। प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे॥

अवयव : शरपक्षः,शराधारः

वृत्तिवान् : बाणधारिः

वैशिष्ट्य : बाणधारिः

 : कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श(क्कक्व)र¦ पु॰ शक--क्विप् कृ--अच् कर्म॰ शक--क्वरप् वा।

१ वृषे मेदि॰। चतुर्दशाक्षरपादके

२ छन्दोभेदे।

३ नदीभेदे

४ मेखलायाञ्च स्त्री ङीप्।

५ अङ्गुलौ सि॰ कौ॰। पृषो॰शर्करीत्यपि चतुर्दशाक्षरपादके छन्दसि।

शर¦ न॰ शॄ--अच्।

१ जले

२ वाणे

३ दधिदुग्धाग्रसारे पु॰मेदि॰

४ इषुसाधने तृणभेदे पु॰।
“भद्रमुञ्जः शरोवाणस्तेजनश्चक्षुवेष्टनः। मुञ्जो मुञ्जातको वाणः स्थूल-दर्भः सुमेधसः। नुञ्जद्वयन्तु मधुरं तुवरं शिशिरं तथा। दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षिरोगजित्। दोषत्रय-हरं वृष्यं मेखलासूपयुज्यते” भावप्र॰। भावे अप्।

५ हिंसायाम्।

शर{??}¦ पु॰ जॄ--अण्डच्।

१ स्वगे कामुके शब्दरत्ना॰।

२ धूर्त्ते

३ धरदे

४ भूषणभेदे मेदि॰।

५ चतुष्पदि संक्षिप्तसा॰।

शर{??}¦ त्रि॰ शरणाय साधुः यत्।

१ शरणागतत्राणकरण-षोम्ये

२ दुर्गायां स्त्री।
“विषाम्निभयघोरेषु शरणं स्मरणाद् यतः। शरण्या तेनसा देवी पुराणे परिपठ्यते” देवीपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर¦ m. (-रः)
1. A sort of reed or grass, (Saccharum sara.)
2. An arrow.
3. The upper part or cream of slightly curdled milk.
4. Mischief, injury, hurt.
5. The number “five.” n. (-रं)
1. Water.
2. Versed sine of an arc. E. शॄ to hurt, aff. अप् or अच्; also सर |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरः [śarḥ], [शॄ-अच्]

An arrow, a shaft; क्व च निशितनिपाता वज्रसाराः शरास्ते Ś.1.1; शरश्च त्रिविधो ज्ञेयः स्त्री पुमाँश्च नपुंसकः । अग्रस्थूलो भवेन्नारी पश्चात्स्थूलो भवेत् पुमान् । समो नपुंसको ज्ञेयः Dhanur. 62-63.

A kind of white reed or grass (Mar. देवनळ, बोरू); कुशकाशशरैः पर्णैः सुपरिच्छादितां तथा Rām.3.15.22; शरकाण्डपाण्डुगण्डस्थला M.3.8; मुखेन सीता शरपाण्डुरेण R.14.26; Śi.11.3.

The cream of slightly curdled milk, cream; आपो वा अर्कस्तद्यदपां शर आसीत् सम- हन्यत सा पृथिवी Bṛi. Up.1.2.2.

Hurt, injury, wound.

The number 'five'; cf. शराग्नि q. v.

(In astr.) The versed sine of an arc.

Kuśa grass; तथा शरेष्वपि MS.8.3.33 (शरशब्दस्यापि कुशेषु प्रयोगो दृश्यते ŚB. on ibid.); भृशरसं शरसंहितकान्तिके Rām. ch.4.7. -रम् Water. -Comp. -अग्निः the number 'thirtyfive'; शराग्निपरिमाणं च तत्रासौ वसते सुखम् Mb.13.17.26. -अग्ऱ्यः an excellent arrow.-अभ्यासः, -आघातः archery. -असनम्, -आस्यम् an arrowshooter, a bow; शरासनं तेषु विकृष्यतामिदम् Ś.6.28; R.3.52; Ku.3.64. -आक्षेपः flight of arrows. -आरोपः, -आवापः a bow; तान् गृहीतशरावापान् Mb.1.189.13; आवापः also means quiver; चिच्छेद कार्मुकं दीप्तं शरावापं च सत्वरम् Mb. 6.9.61. -आवरः a quiver; शरावरौ शरैः पूर्णौ Rām.3. 64.49. (-रम्) a coat of mail; तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् Rām.3.51.14. -आवरणम् a shield; शितनिस्त्रिंश- हस्तस्य शरावणधारिणः Mb.6.61.28. -आश्रयः a quiver.-आसः a bow; Bhāg. -आहत a. struck by an arrow.-इषीका an arrow. -इष्टः the mango tree. -उपासनम् archery practice; स्मारी शरोपासनवेदिकेव N.14.54. -ओघः a shower or multitude of arrows.

काण़्डः a reedstalk.

a shaft of an arrow. -क्षेपः the range of an arrow-shot. -घातः shooting with arrows, archery.-जम् fresh butter. -जः N. of Kārtikeya. -जन्मन्m. an epithet of Kārtikeya; उमावृषाङ्कौ शरजन्मना यथा R.3.23. -जालम् a multitude or dense mass of arrows; शरजालावृते व्योम्नि च्छायाभूते समन्ततः Mb.4.59.3. -दुर्दिनम् a shower of arrows; Rām. -धिः a quiver; सहशरधि निजं तथा कार्मुकम् Ki.18.16. -पातः an arrow's flight. ˚स्थानम् a bow shot. -पुङ्खः, -पुङ्खा the feathered end of an arrow. -प्रवेगः a swift arrow. -फलम् the blade or barb of an arrow. -भङ्गः N. of a sage whom Rāma visited in the Daṇḍaka forest; अदः शरण्यं शरभङ्ग- नाम्नस्तपोवनं पावनमाहिताग्नेः R.13.45. -भूः N. of Kārtikeya.-भृष्टिः f. the point of an arrow. -मल्लः a bow-man, an archer. -यन्त्रकम् the string on which the palm-leaves of a manuscript are filed.

वनम् (वणम्) a thicket of reeds; आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा Me.47. °reee;उद्भवः, ˚भवः epithets of Kārtikeya.

a bed of Kuśa grass; शरवणमेवेदं कुशवनमिति ŚB. on MS.8.3.33. -वर्षः a shower or volley of arrows.

वाणिः the head of an arrow.

an archer.

a maker of arrows.

a foot-soldier. -वृष्टिःf. a shower of arrows. -व्रातः a mass or multitude of arrows. -संधानम् taking aim with an arrow; शरसंधानं नाटयति Ś.1. -संबाध a. covered with arrows; किमुक्तैः शर- संबाधाम् U.4.28 (v. l.). -स्तम्बः a clump of reeds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर m. (fr. श्री" to rend " or " destroy ") a sort of reed or grass , Saccharum Sara (used for arrows) RV. etc.

शर m. an arrow , shaft Mun2d2Up. Mn. MBh. etc.

शर m. N. of the number " five " (from the 5 arrows of the god of love) VarBr2S.

शर m. (in astron. ) the versed sine of an arc( accord. to A1ryabh. also " the whole diameter with subtraction of the versed sine ")

शर m. a partic. configuration of stars (when all the planets are in the 4tb , 5th , 6th , and 7th houses) VarBr2S.

शर m. the upper part of cream or slightly curdled milk( v.l. सर) , A1pS3r. Car.

शर m. mischief , injury , hurt , a wound W.

शर m. N. of a son of ऋचत्कRV.

शर m. of an असुरHariv. ( v.l. शुक)

शर n. water(See. शर-वर्षand षिन्)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Śara in the Rigveda[१] and later[२] denotes a kind of ‘reed’ (Saccharum Sara). Its use for arrow shafts,[३] and its brittleness,[४] are expressly referred to in the Atharvaveda. Cf. Śarya.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर पु.
पके हुए चावल (भात) का झाग, आप.श्रौ.सू. 8.1०.7 (साकमेध-गृहमेधीय)।

  1. i. 191, 3.
  2. Av. iv. 7, 4;
    Taittirīya Saṃhitā, v. 2, 6, 2;
    vi. 1, 3, 3;
    Kāṭhaka Saṃhitā, xi. 5;
    xxiii. 4;
    Śatapatha Brāhmaṇa, i. 2, 4, 1;
    iii. 1, 3, 13;
    Bṛhadāraṇyaka Upaniṣad, vi. 4, 11, etc.;
    Nirukta, v. 4, etc.
  3. Av. i. 2, 1;
    3, 1.
  4. Av. viii. 8, 4.

    Cf. Zimmer, Altindisches Leben, 71.
"https://sa.wiktionary.org/w/index.php?title=शर&oldid=504800" इत्यस्माद् प्रतिप्राप्तम्