अरण्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरण्यम्, क्ली, (अर्य्यते मृगैः, ऋ गतौ, अर्त्तेर्निश्चेति अन्यः ।) वनं । इत्यमरः ॥ (मोक्षप्रदं दण्ड- कादिकं नवारण्यं । यदुक्तं, -- “दण्डकं सैन्धवारण्यं जम्बुमार्गञ्च पुष्करं । उत्पलावर्त्तकारण्यं नैमिषं कुरुजाङ्गलं ॥ हिमवानर्व्वुदश्चैव नवारण्यं विमुक्तिदं” ।)

अरण्यः, पुं, कट्फलवृक्षः । इति शब्दचन्द्रिका ॥ (स्वनामख्यातो रैवतस्य मनोः पुत्त्रः । यदुक्तं हरिवंशे, -- “अरण्यश्च प्रकाशश्च निर्मोहः सत्यवान् कृती । रैवतस्य मनोः पुत्त्राः पञ्चमञ्चैतदन्तरं” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरण्य नपुं।

वनम्

समानार्थक:अटवी,अरण्य,विपिन,गहन,कानन,वन,सत्र,दव,दाव

2।4।1।1।2

अटव्यरण्यं विपिनं गहनं काननं वनम्. महारण्यमरण्यानी गृहारामास्तु निष्कुटाः॥

अवयव : वृक्षः

 : महावनम्, गृहोपवनम्, कृत्रिमवृक्षसमूहः, सर्वोपभोग्यवनम्

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरण्य¦ पु॰ न॰ अर्य्यते शेषे वयस्यत्र ऋ--अन्य।

१ वने,[Page0350-b+ 38] अर्द्धर्च्चादि।
“माता यस्य गृहे नास्ति भार्य्या चाप्रि-यवादिनी। अरण्यं तेन गन्तव्यं यथारण्यं तथागृहम्” चाणक्यः।
“सावित्रीमप्यधीयीत गत्वारण्यं समा-हितः। गृहे गुरौ वारण्ये वा निवसन्नात्मवान् द्विजः” मनुः।
“गृहस्थस्तु यदा पश्येद्बलीपलितमात्मनः। अपत्यस्यैवचापत्यं तदारण्यं समाश्रयेत्” मनुना अन्त्ये वयस्येवअरण्यवासविधानात्तस्य तथात्वम्। स्वार्थे कन् तत्रैव।
“य एनमेव विन्दन्ति ये चारण्यकमाश्रिताः” या॰ स्मृ॰।

२ कट्फलवृक्षे पु॰। उत्करादि॰ चतुरर्थ्यां छ। अरण्यीयः अरण्यसन्निकृष्टदेशादौ त्रि॰। अरण्येऽध्येयःबुञ्। आरण्यकं वनपाठ्ये अनुवाक्भेदे
“आरण्यकमधीत्यच” मनुः। अरण्यमधिकृत्य कृतः ग्रन्थः आरण्यम्रामायणान्तर्गतारण्यकाण्डे।

अरण्य(ण्यानाम्)¦ पति पु॰ अरण्यानां तत्रस्थानां चौराणां पतिःवा अलुक् समा॰। चौराधिष्ठातरि

१ रुद्रे
“नमोनमोनिचेरवेपरिचरायारण्यानां पतये नमः” यजु॰

१६ ,

२० ,
“रुद्रो हिलीलया चौरादिरूपं धत्ते यद्वा रुद्रस्य जगदात्मकत्वा-च्चौरादयो रुद्रा एव ध्येयाः यद्वा स्तेनादिशरीरे जीवेश्वर-रूपेण रुद्रोद्विधा तिष्ठति तत्र जीवरूपं स्तेनादिशब्दवाच्यम्तदीश्वररुद्ररूपं लक्षयति यथा शाखाग्रं चन्द्रम्” वे॰ दी॰। तस्य सर्वनियन्तृत्वेन चौराणामपि पतित्वं युक्तमेव
“एष एवसाधु कर्म्म कारयति तं यमुन्निनीयते एष एवासाधु कर्म्मकारयति तं यमधोनिनीषते” इति श्रुत्या तस्य साध्वसाधु-कर्म्मनियन्तृत्वस्योक्तेः पूर्व्वकृतकर्म्मसापेक्षत्वेन च न वैष-म्यनैर्घृण्ये इत्याकरे व्यक्तम्।

२ अरण्यचरव्याधपतौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरण्य¦ nf. (-ण्यं-णी) A forest. m. (-ण्यः) Kayaphal, a drug so named. See कट्फल। E. ऋ to go, and अन्य Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरण्यम् [araṇyam], (sometimes) m. also, [अर्यते गम्यते शेषे वयसि ऋ-अर्तेर्निच्च Uṇ.3.12] A land neither cultivated nor grazed, a wilderness, forest, desert; प्रियानाशे कृत्स्नं किल जगदरण्यं हि भवति U.6.3; माता यस्य गृहे नास्ति भार्या चाप्रियवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥ Chāṇ. 44; तपःश्रद्धे ये ह्युपवसन्त्यरण्ये Muṇd.1.2.11. oft. used at first member of comp. in the sense of 'wild', 'grown or produced in forest'; ˚बीजम् wild seed; ˚कार्पासि, ˚कुलत्थिका; ˚कुसुम्भः &c.; so ˚मार्जारः, ˚मूषकः.

A foreign or distant land; अरण्येषु जर्भुराणा चरन्ति Rv.1.163.11. -ण्यः N. of a plant कट्फल (Mar. कायफळ)-Comp. -अध्यक्षः headman or superintendent of a forest district; forest keeper or ranger. -अयनम्, -यानम् going into the forest, becoming a hermit; अथ यदरण्यायनमित्या- चक्षते ब्रह्मचर्यमेव तद् Ch. Up.8.5.3. -ओकस्, -सद् a.

dwelling in woods, being in a forest; किंतु ˚सदोवयं अनभ्यस्त रथचर्याः U.5; वैक्लव्यं मम तावदीदृशमपि स्नेहादरण्यौकसः Ś. 4.6.

especially, one who has left his family and become an anchorite, forest-dweller. -कणा wild cumin seed (Mar. जिरें) -कदली wild plantain. -काण्डम् N. of the third book of the Rāmāyaṇa which embodies Rāmā's exploits in the course of his journey through the forests in company with Viśvāmitra. -गजः a wild elephant (not tamed). -गानम् N. of one of the four hymn-books of the Sāmaveda (to be chanted in the forest). -चटकः a wild sparrow. -चन्द्रिका (lit.) moonlight in a forest; (fig.) an ornament or decoration which is useless, or does not serve its purpose; just as moonlight in a forest is useless there being no human beings to view, enjoy and appreciate it, so is decoration when not viewed and appreciated by those for whom it is intended; thus Malli. on स्त्रीणां प्रियालोक- फलो हि वेषः Ku.7.22 remarks अन्यथा$रण्यचन्द्रिका स्यादिति भावः. -चर (˚ण्येचर also), -जीव a. wild, living in woods. -ज a. wild; ˚आर्द्रका wild ginger. -जीरम् wild cumin. (Mar. कडू जिरें). -दमनः N. of a plant.-द्वादशी, -व्रतम् N. of a ceremony performed on the 12th day of Mārgaśīrṣa.

धर्मः wild state or usage, wild nature; तथारण्यधर्माद्वियोज्य ग्राम्यधर्मे नियोजितः Pt.1

the duties of a Vānaprastha or anchorite. -धान्यम्, -शालिः wild rice (नीवार). -नृपतिः, -राज् (ट्), -राजः 'lord of the woods', epithet of a lion or a tiger; so अरण्यानां पतिः. -पण्डितः [अरण्ये एव पण्डितः, न तु नगरादिषु जनसमाजेषु] 'wise in a forest'; (fig.) a foolish person (who can display his learning only in a forest where no one will hear him and correct his errors). -पर्वन् N. of the first section of the Mb. -भव a. growing in a forest, wild; यथा˚ वास्तिलाः Pt.2.86. -मक्षिका a gadfly (Mar. घोडमाशी) -मुद्रकः a kind of wild bean. -यानम् retiring to the woods.-रक्षकः conservator of forests, forest-keeper. -राज्यम् sovereignty of the woods. -रुदितम् (˚ण्ये˚) 'weeping in a forest', a cry in the wilderness; (fig.) a vain or useless speech, or a cry with no one to heed it, or anything done to no purpose; अरण्ये मया रुदितम् Ś.2; प्रोक्तं श्रद्धाविहीनस्य अरण्यरुदितोपमम् Pt.1.393; तदलमधुनारण्यरुदितैः Amaru.76. -वायसः a wild crow, raven.

वासः, समाश्रयः retiring into woods, residence in a forest; ˚योन्मुखं पितरम् R.12.8.

a hermitage, forest habitation. -वासिन् a. living in a forest, wild; m. a forest-dweller, an anchorite. (-नी) N. of a plant अत्यम्लपर्णी. -वास्तु (-स्तू)कः N. of a plant वनवेतः. -विलपितम्, -विलापः (˚ण्ये) = ˚रुदितम् above.-श्वन् m. 'a wild hound', wolf. -षष्ठी N. of a festival celebrated on the 6th day of the bright half of Jyeṣṭha. -सभा a forest-court.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरण्य n. (fr. 1. अरण; fr. ऋUn2. ) , a foreign or distant land RV. i , 163 , 11 and vi , 24 , 10

अरण्य n. a wilderness , desert , forest AV. VS. etc.

अरण्य m. the tree also called कट्फलL.

अरण्य m. N. of a son of the मनुरैवतHariv. 434

अरण्य m. of a साध्यib. 11536

अरण्य m. of a teacher (disciple of पृथ्वीधर).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--father of Udaka and वारुणी. Br. II. ३६. १०४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ARAṆYA : A King of the Ikṣvāku dynasty. (See Ikṣvāku dynasty).


_______________________________
*5th word in right half of page 46 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Araṇya.--This term denotes the uncultivated land--not necessarily forest land--beyond the village. It is contrasted with home (amā),[१] and with the plough land (kṛṣi),[२] being spoken of as apart (tiras) from men.[३] It is also contrasted with the Grāma,[४] and it is the place where thieves live.[५] The character of the forest is described in a hymn of the Rigveda[६] to the forest spirit (Araṇyānī). The dead are carried there for burial,[७] and hermits live there.[८] Forest fires were common.[९]

  1. Rv. vi. 24, 10.
  2. Av. ii. 4, 5.
  3. Śatapatha Brāhmaṇa, xiii. 6, 2, 20.
  4. Av. xii. 1, 56;
    Rv. i. 163, 11;
    Vājasaneyi Saṃhitā, iii. 45;
    xx. 17.
  5. Śatapatha Brāhmaṇa, v. 2, 3, 5;
    xiii. 2, 4, 4.
  6. x. 146.
  7. Bṛhadāraṇyaka Upaniṣad, v. 11.
  8. Chāndogya Upaniṣad, viii. 5, 3.
  9. Rv. i. 65, 4;
    94, 10. 11;
    ii. 14, 2;
    x. 92, 1;
    142, 4;
    Av. vii. 50, etc.

    Cf. Zimmer, Altindisches Leben, 48, 142.
"https://sa.wiktionary.org/w/index.php?title=अरण्य&oldid=488403" इत्यस्माद् प्रतिप्राप्तम्