परशु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परशुः, पुं, (परान् शत्रून् शृणाति हिनस्त्यनेनेति । शॄ हिंसायाम् + “आङ्परयोः खनिशॄभ्यां डिच्च ।” उणां । १ । ३४ । इति कुः स च डित् ।) अस्त्र- विशेषः । टाङ्गी इति भाषा ॥ तत्पर्य्यायः । पर्शुः २ परश्वधः ३ पर्श्वधः ४ स्वधितिः ५ कुठारः ६ । इति हेमचन्द्रः ॥ (यथा, मार्कण्डेये । ८९ । १४ । “ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवम् । आहत्य देवीबाणौघैरपातयत भूतले ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परशु स्त्री-पुं।

कुठारः

समानार्थक:कुठार,स्वधिति,परशु,परश्वध

2।8।92।1।3

द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः। स्याच्छ्स्त्री चासिपुत्री च छुरिका चासिधेनुका॥

वृत्तिवान् : पर्श्वधहेतिकः

वैशिष्ट्य : पर्श्वधहेतिकः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परशु¦ पु॰ परं शृणाति शृ--कु डिच्च।

१ परश्वधे (टाङ्गी)अस्त्रभेदे। स्पृश--अशुन् पृ आदेशः। पर्शुरप्यत्र

२ अ-स्त्रमात्रे च। परशुलक्षणञ्च हेमा॰ औशनसनीतिशा-स्त्रोक्तं कुठारशब्दे

२०



४ पृ॰ दर्शितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परशु¦ m. (-शुः) An axe, a hatchet. E. पर another, शु to injure, Una4di aff. कु, डिच्च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परशुः [paraśuḥ], [परं-शृणाति, शॄ-कु डिच्च; cf. Uṇ.1.34.]

An axe, a hatchet, a battle-axe; तर्जितः परशुधारया मम R.11.78.

A weapon in general.

A thunderbolt.

Comp. धरः an epithet of Paraśurāma.

of Gaṇeśa.

a soldier armed with an axe. -मुद्रा a kind of pose in Tantraśāstra. -रामः 'Rāma with the axe', N. of a celebrated Brāhmaṇa warrior, son of Jamadagni and the sixth incarnation of Viṣṇu. [While young he cut off with his axe the head of his mother Reṇukā at the command of his father when none of his other brothers was willing to do so; (see जमदग्नि). Some time after this, king Kārtavīrya went to the hermitage of his father, and carried off his cow. But Paraśurāma, when he returned home, fought with the king and killed him. When his sons heard this they became very angry, and repaired to the hermitage, and on finding Jamadagni alone, they shot him dead. When Paraśurāma, who was not then also at home, returned, he became very much exasperated, and made the dreadful vow of exterminating the whole Kṣatriya race. He succeeded in fulfilling this vow, and is said to have 'rid the earth thrice seven times of the royal race'. He was afterwards, destroyer of the Kśatriyas as he was, defeated by Rāma, son of Daśaratha, though quite a boy of sixteen (see R.11.68- 91). He is said to have at one time pierced through the Krauñcha mountain, being jealous of the might of Kārtikeya; cf. Me.57. He is one of the seven chirajivins and is believed to be still practising penance on the Mahendra mountain; cf. Gīt 1.: क्षत्रियरुधिरमये जगदपगतपापं स्नपयसि पयसि शामतभवतापम् । केशव धृतभृगुपतिरूप जय जगदीश हरे ।]. -वनम् N. of a certain part of hell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परशु m. a hatchet , axe , the axe of a woodcutter

परशु m. ( Naigh. ii , 20 ) a thunderbolt RV. etc.

परशु m. N. of a king MBh.

परशु m. w.r. for पर्शुSee. ([ cf. Gk. ? , etc. ])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Uttama Manu. Br. II. ३६. ३९; Vi. III. 1. १५.
(II)--also परश्वध: axe; the weapon presented to राम by शिव to put down the Asuras. Br. III. २४. ७४, ८१; ३२. ५८; ३९. २१, ३१; ४०. १३; IV. १९. ८४.
(III)--a son of रुक्मिणी and कृष्ण. M. ४७. १६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paraśu  : m.: An axe (not named) used as a weapon by Rāma Jāmadagnya.

Described as having a sharp and shining edge (tīkṣṇadhāra 13. 14. 137, dīptadhāra 13. 14. 139), of extremely fearful front (suraudrāsya 13. 14. 139), it shines like a burning flame of fire (dīptavahniśikhopama 13. 14. 139); since it belongs to Śiva, it is circled by the neck of the serpent (sarpakaṇṭhāgraveṣṭita) 13. 14. 139; it was given by Śiva to Rāma Jāmadagnya when he was satisfied with Rāma 13. 14. 137; Rāma used it to cut off the head of his mother Reṇukā at the instance of his father Jamadagni 3. 116. 14; Rāma used it also to kill in battle the universal ruler Kārtavīrya 13. 14. 137; he used this weapon (śastra) to kill the sons of Kārtavīrya and the Kṣatriyas who were his followers 3. 117. 7-8; Rāma exterminated the Kṣatriyas from this earth twenty-one times using this axe 13. 14. 138; (3. 117. 9).


_______________________________
*3rd word in left half of page p111_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paraśu  : m.: An axe (not named) used as a weapon by Rāma Jāmadagnya.

Described as having a sharp and shining edge (tīkṣṇadhāra 13. 14. 137, dīptadhāra 13. 14. 139), of extremely fearful front (suraudrāsya 13. 14. 139), it shines like a burning flame of fire (dīptavahniśikhopama 13. 14. 139); since it belongs to Śiva, it is circled by the neck of the serpent (sarpakaṇṭhāgraveṣṭita) 13. 14. 139; it was given by Śiva to Rāma Jāmadagnya when he was satisfied with Rāma 13. 14. 137; Rāma used it to cut off the head of his mother Reṇukā at the instance of his father Jamadagni 3. 116. 14; Rāma used it also to kill in battle the universal ruler Kārtavīrya 13. 14. 137; he used this weapon (śastra) to kill the sons of Kārtavīrya and the Kṣatriyas who were his followers 3. 117. 7-8; Rāma exterminated the Kṣatriyas from this earth twenty-one times using this axe 13. 14. 138; (3. 117. 9).


_______________________________
*3rd word in left half of page p111_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paraśu in the Rigveda[१] and later[२] denotes the axe of the woodcutter. Of its form we know nothing. A red-hot axe was used in a form of ordeal (Divya) applied in accusations of theft.[३] See also Parśu.

  1. i. 127, 3;
    vii. 104, 21;
    x. 28, 8;
    53, 9, etc.
  2. Av. iii. 19, 4;
    vii. 28, 1;
    xi. 9, 1;
    Kāṭhaka Saṃhitā, xii. 10;
    Satapatha Brāhmaṇa, iii. 6, 4, 10;
    Aitareya Brāhmaṇa, ii. 35;
    Kauṣītaki Brāhmaṇa, x. 1;
    Kauṣītaki Upaniṣad, ii. 11, etc.
  3. Chāndogya Upaniṣad, vi. 16, 1.
"https://sa.wiktionary.org/w/index.php?title=परशु&oldid=473847" इत्यस्माद् प्रतिप्राप्तम्