खिल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खिलम्, त्रि, (खिल् + कः ।) हलादिना कृष्टभूमिः । खिल भू~इ इति भाषा ॥ तत्पर्य्यायः । अप्र- हतम् २ । इत्यमरः । २ । १ । ५ ॥ सारसंक्षिप्ते वेधसि च पुं । इति मेदिनी ॥ “खिलोनारायणः प्रोक्तैषवस्तद्गुणाः स्मृताः ।” इति खिलेषु हरिवंशे इत्यत्र नीलकण्ठटीका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खिल वि।

हलाद्यकृष्टभूमिः

समानार्थक:खिल,अप्रहत

2।1।5।2।3

ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली। समानौ मरुधन्वानौ द्वे खिलाप्रहते समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खिल¦ कणश आदाने तुदा॰ पर॰ सक॰ सेट्। खिलतिअखेलीत्। चिखेल।

खिल¦ त्रि॰ खिल--क। हलादिना

१ अकृष्टे क्षेत्रादौ

२ सारतःसंक्षिप्ते पूर्बत्रानुक्तपरिशिष्टे, यथा ऋग्वेदे श्रीसूक्तादि,यजुर्वेदे शिवसंकल्पादि, महाभारते हरिवंशः। खिलेषुहरिवंश इति पुष्पिकाव्याख्याने
“खिलो नारायणःप्रोक्तस्तद्गुणा इषवः स्मृताः” इति नीलकण्ठेनोक्तेः

४ नारायणे पु॰। ततः अभूततद्भावे भूधातुना कृधातुना चसमासः। खिलीभवति खिलीकरोति त्रि॰।
“खिलीभूतेविमानानां तदापतभयात् पथि” कुमा॰।
“तौ सुकेतु-सुतयाखिलीकृते” रघुः।
“पीडयिष्यति न मां खिलीकृता खर्गपद्धतिरभोगलोलुपम्” रघुः।
“विपक्ष{??}खिलीकृत्य प्रतिष्ठा खलु दुर्ल्लभाः माघः।
“धर्भशास्त्राणि चैव हि। आख्यानानीतिहासाश्चपुराणानि खिलानि च” मनुः।
“अलं दग्धैर्द्रुमैर्दीनैःखिलानां शिवमख वः” भाग॰

६ ।

४ ।

१५ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खिल¦ mfn. (-लः-ला-लं)
1. Waste or unploughed land.
2. Empty, vacant. m. (-लः)
1. A name of BRAHMA.
2. VISHNU. mn. (-लः-लं) A com- pendium, a compilation, especially of hymns and prayers. E. ख vacuity, &c. ल what gets or possesses, affix ड, and इ substituted for the penultimate.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खिलः [khilḥ] लम् [lam], लम् [खिल्-क]

A piece of waste or uncultivated land, desert or bare soil; a desert, waste; खिले गा विष्ठिता इव Av.7.115.4.

A gap, vacant place.

An additional hymn appended to the regular collection; Ms.3.232.

A supplement in general.

A compendium, compilation.

Vacuity.

Remainder; अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमस्तु नः Bhāg.6.4.15. -लः N. of Brahmā and of Viṣṇu. [खिल is often used in combination with भू and कृ; (1) खिलीभू (a) to become impassable, to be blocked up, be left unfrequented; खिलीभूते विमानानां तदापातभयात्पथि Ku.2.45. (b) to be impossible, be rendered impracticable or stopped; प्रजागरात्खिलीभूतस्तस्याः स्वप्नसमागमः Ś.6.22. (2) खिलीकृ means (a) to obstruct, impede, make impassable, block up; तौ सुकेतसुतया खिली- कृते R.11.14,87. (b) to lay waste, devastate, put down or vanquish completely; विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा Śi.2.34.]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खिल m. ( n. L. )a piece of waste or uncultivated land situated between cultivated fields , desert , bare soil AV. vii , 115 , 4 S3Br. viii S3a1n3khBr. Kaus3.

खिल n. " a space not filled up , gap " , that which serves to fill up a gap , supplement (of a book etc. ) , additional hymn appended to the regular collection Mn. iii , 232 MBh. i Va1yuP. S3ivaP. etc.

खिल n. a compendium , compilation ( esp. of hymns and prayers) L.

खिल n. pl. remainder BhP. vi , 4 , 15

खिल n. sg. (in alg. ) an insolvable problem Gol.

खिल n. obduracy Lalit. xix , xxi

खिल n. = वेधस्( ब्रह्माor विष्णुW. ) L.

खिल mfn. defective , insufficient BhP. i , vi.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KHILA : There is an appendix to Mahābhārata called Khila. This Khila is known as Harivaṁśa also. This portion too was written by Vyāsa.


_______________________________
*9th word in right half of page 410 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Khila,[१] Khilya[२] appear to have the same meaning. According to Roth,[३] these terms denote the waste land lying between cultivated fields; but he admits that this sense does not suit the passage of the Rigveda[४] in which it is said that the god places the worshipper on an unbroken Khilya (abhinne khilye), and he accordingly conjectures the reading akhilyabhinne, ‘land unbroken by barren strips.’ Pischel[५] thinks that the meaning intended is broad lands, which were used for the pasturing of the cattle of the community, and were not broken up by cultivated fields. Oldenberg,[६] however, points out that the sense is rather the land which lay between cultivated fields, but which need not be deemed to have been unfertile, as Roth thought. This agrees with the fact that in Vedic times separate fields were already known: see Kṣetra.

2. Khila as a designation of certain hymns appended to the received text of the Rigveda occurs only in the Sūtra period.[७] The term is a metaphorical application of the preceding word, ‘a space not filled up,’ ‘a supplement.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खिल न.
परती, बेकार भूमि,बौ.श्रौ.सू. 9.19-2०; श्रौ.को. (सं.) II.18. ख

  1. Av. vii. 115, 4;
    Śatapatha Brāhmaṇa, viii. 3, 4, 1.
  2. Rv. vi. 28, 2;
    x. 142, 3.
  3. St. Petersburg Dictionary, s.v. So Whitney on Av., loc. cit.
  4. vi. 28, 2.
  5. Vedische Studien, 2, 205.
  6. Ṛgveda-Noten, 1, 385, 386.

    Cf. Zimmer, Altindisches Leben, 236;
    Ludwig. Translation of the Rigveda, 3, 499;
    Keith, Journal of the Royal Asiutic Society, 1910, 228.
  7. See Scheftelowitz, Die Apokryphen des Ṛgveda, 16 et seq.
"https://sa.wiktionary.org/w/index.php?title=खिल&oldid=498577" इत्यस्माद् प्रतिप्राप्तम्